पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ सर्ग] धर्मशर्माभ्युदयम् । प्रत्यर्थिनाशपिशुन. परिपूर्णमूर्ते- रिन्दोरुदारपरिवेष इवावभाति ॥ ८६ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथम सर्ग । द्वितीय सर्ग । अभूदथेक्ष्वाकुविशालवशभू स तत्र मुक्तामयविग्रहः पुरे । नृपो महासेन इति स्वमेव य कुल द्विपन्मूर्धमदोऽप्यभूपयत् ॥ १॥ गतेऽपि दृग्गोचरमत्र शत्रव. स्त्रियोऽपि कंदर्पमपत्रपा दधु । किमद्भुत तद्धतपञ्चसायके यदद्रवन्सगरसगता क्षणात् ॥ २ ॥ न केवल दिग्विजये चलच्चमूभरभ्रमद्भूवलयेऽस्य जङ्गमै । श्रिताहितत्राणकलङ्कशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ ३ ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छयासेचनक पपु स्त्रिय । प्रमातुमन्तस्तदपारयन्मनाड्युदश्रुदम्भान्निरगादिवाङ्गत. ॥ ४ ॥ कुलेऽपि कि तात तवेदृशी स्थितिर्यदात्मजा श्रीर्न सभास्वपि त्यजेत् । तदङ्कलीलामिति कीर्तिरीर्ष्यया ययावुपालब्धुमिवास्थ वारिधिम् ॥ ५ ॥ तदा तदुत्तुङ्गतुरगमक्रमप्रहारमज्जन्मणिशङकुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितु प्रगल्भतेऽद्यापि महीमहीश्वर ॥६॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका व्योम्नि कुतोऽन्यथा भवेज्झप कुलीरो मकरश्च तास्वपि ॥ ७ ॥ वितीर्णमस्मभ्यमनेन सयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्म पृष्ठं न नतारिभूभुज कराग्रसस्पर्शमिषाद्वयलोकयत् ॥ ८ ॥ न मन्त्रिणस्तन्त्रजुषोऽपि रक्षितुं क्षमा स्वमेतद्भुजगादसे. क्वचित् । इतीव भीता शिरसि द्विषो दधुस्तदनिचञ्चन्नस्वरत्नमण्डलम् ॥ ९ ॥ १ शत्रव क दर्पमभिमानम्, पत्र वाहन पान्तीति पनपा , न पत्रपा अपनपा . वाहनरहिता इत्यर्थ , स्त्रियश्चापगतत्रपा सत्य कद काम दधु २ सहरसं गता, सगर-सगता ३ 'तदासेचनक तृप्तेर्नास्त्यन्तो यस्य दर्शनातू ४. भुज प्राप्तात् , (पक्षे) सात्