पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। संगीतकारम्भरसन्मृदङ्गा कैलासभासो वलभीनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्बुशुभ्राणि विडम्बयन्ति ।। ७६ ॥ रणझणत्किङ्किणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवृन्तैर्हर्म्यावली वीजयतीव मित्रम् ॥ ७७ ॥ हारावलीनिर्झरहारि तुगमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्क. शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ॥ ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णो सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशा न यत्र दोषाकरच्छायमवैमि किंचित् ॥ ७९॥ रात्रौ तम.पीतसितेतराश्मवेश्माग्रभाजाभसिताशुकानाम् । स्त्रीणा मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्री ॥ ८ ॥ मद्वाजिनो नोर्ध्व॑धुरा रथेन प्राकारमारोढुममुं क्षमन्ते । इतीव यल्लङ्घयितुं दिनेश श्रयत्यवाचीमथ चाप्युदीचीम् ॥ ८१ ॥ नीलाश्मलीलावलभीषु जालव्यालम्बमानैर्निशि चन्द्रपादै । प्रतारिता यत्र न मुग्धवध्वो हारावचूलेष्वपि विश्वमन्ति ॥ ८२ ।। उपर्युपारूढयधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरत' प्रयाति ॥ ८३ ।। प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुड्डीय यजेतुमिवात्तपक्षम् ॥ ८४ ॥ अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धि सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुद्धा यत्र वृक्षानपास्य क्वचिदपि न कदाचिकेनचित्केऽपि दृष्टा ॥ ८५ ।। अन्तस्थितप्रथितराजविराजमानो य प्रान्तभूवलयिता पृथुसालबन्ध । १ लोकत्रयजित्वर २ श्रोणी मध्यभाग ३ अविभवो विभवरहित , (पक्षे) अविर्भपस्तदुत्पन्न ४ बृक्षपक्षे विभि पक्षिभी रुद्धा