पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ सर्ग.] धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुट्टिमोर्वी संजातताराप्रतिमावतारा । दिदृक्षया यत्र विचित्रभूतरुत्तानिताक्षीव कुतूहलेन ॥१४॥ दृङ्किर्निमेषा द्युसदा पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ १५ ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडिल्लतेव ॥ १६ ॥ यत्रोच्चकैश्चैत्यनिकेतनाना कूटस्थलीकृत्रिमकेसरिभ्य । रात्रिदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्कः ॥६॥ यत्रोच्चहर्म्येषु पतत्सपद्मव्योमापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमाना सितवैजयन्त्य ॥ १८ ॥ यत्राश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिश्रमाताम्यति चक्रवाकी ॥ १९ ॥ मरुच्चलत्केतुकराङ्गुलीमि. संतर्जितानीव सिषेविरे यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ ७० ॥ रत्नाण्डकै शुभ्रसहस्रकूटान्याभान्ति यस्मिञ्जिनमन्दिराणि । तद्रष्टुमुर्वीतलनिर्गताहिभर्त्रा कृतानीक वपूषि हर्षात् ॥ ७१ ॥ उदेति पातालतलासुधाया सिरासहस्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ॥ मन्थाचलामूलविलोडितान्तर्लब्धैकसत्कौस्तुभदृष्टसार. । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिस्वामिषाच्चेत् ॥ ७३ ।। इतीव भा.स्तम्भितकौस्तुभाना स्तूपान्निरूप्य ज्वलता मणीनाम् । आक्रीडशैलानिव यत्र लक्ष्म्या प्रत्येति दुरापणिकोऽपि लोकः ।।७४ ॥(युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्य । वाच कवीनामिव कस्य नोच्चैश्चेतोमुदं कन्दलयन्ति वेश्या ।। ७५ ॥ १. अश्मगों हरिन्मणि