पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ॥ ५ ॥ पदार्थवैचित्र्यरहस्यसपत्सर्वस्खनिर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्य पश्चिमोऽपि प्रथमस्तनूजः ॥ ६ ॥ स कर्णपीयूषरसप्रवाह रसध्वनेरध्वनि सार्थवाह । श्रीधर्मशर्माभ्युदयाभिधानं महाकवि काव्यमिद व्यधत्त ॥ ७ ॥ एष्यत्यसारमपि काव्यमिद मदीय- मादेयता जिनपतेरनधैश्चरित्रै । पिण्डं मुद स्वयमुदस्य नरा नरेन्द्र- मुद्राङ्कित किमु न मूर्धनि धारयन्ति ॥ ८ ॥ दक्षैः साधु परीक्षितं नवनवोल्लेखार्पणेनादरा- द्यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाभगिविचित्रभावघटनासौभाग्यशोभास्पद तन्न काव्यसुवर्णमस्तु कृतिना कर्णद्वयीभूषणम् ॥ ९ ॥ जीयाज्जैनमिद मतं शमयतु क्रूरानपीय कृपा भारत्या सह शीलयत्वविरत श्री साहचर्यव्रतम् । मात्सर्य गुणिषु त्यजन्तु पिशुना सतोषलीलाजुष सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीना जना ॥१०॥ समाप्तोऽयं ग्रन्थः।