पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ काव्यमाला। यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादमितो भ्रमन्ती । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्गलेव ॥ १२ ॥ यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्धं किल निम्नगात्वम् ।। ५३ ।। भूकण्ठलोठन्नवपुण्डरीकसम्बन्धुरा गोधनघोरणी या । सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥ १४ ॥ कल्पद्रुमान्कल्पितदानशीलाज्जेतुं किलोचालपतत्रिनादै । आहूय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तद्रत्नपुरं पुरं यद्द्वारस्थलीतोरणवेदिमध्यम् । अलकरोत्यर्कतुरंगपङ्क्ति. कदाचिदिन्दीवरमालिकेव ॥ १६ ॥ मुक्तामया एव जना. समस्तास्तास्ता स्त्रियो या नैवपुष्परागा. । . वज्र द्विषा मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्धया यद्वप्रवेष. किल पति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकनिभा विभाति ॥ ५८ ।। समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनाना प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविध त्यजन्ति ।। ५२ ।। प्रासादशृङ्गेषु निजप्रियार्त्या हेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रम घुगङ्गाजलचक्रवाका ॥ ६ ॥ शुभ्रा यदभ्रंलिहमन्दिराणा लमा ध्वजाग्रेषु न ता पताका । कि तु त्वचो घट्टनत सिताशोर्नों चेत्किमन्तर्व्रणकालिकास्य ।। ६१ ॥ कृताप्यधो भोगिपुरी कुतोऽभूर्दैहीनभूषेत्यतिकोपकम्प्रम् । यज्जेतुमेतामिव स्वातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ ३२ ॥ सक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्री. सुदृशा चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ १३ ॥ १ नीरोगा , मौकिकप्रचुराध २ पुष्परागो मणिभेद , (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न ३. वनमशनि', होरकश्च ४ बहूभूषणयुक्ता, (पक्षे) लहीनामिन सर्पराज, ५ परिखा.