पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ काव्यमाला। निर्मार्जिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जना स्वचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि मुदे जिनेन्द्रान् ॥ ६ ॥ रत्नत्रयं तज्जननार्तिमृत्युसर्पत्रयीदर्पहरं नमामि । यदूषणं प्राप्य भवन्ति शिष्टा मुक्तेर्विरूपाकृतयोऽप्यभीष्टाः ॥ ७ ॥ त्वद्भक्तिनम्रं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थौ यस्याः स्थितौ ध्यायत भारतीं ताम् ।।८।। जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः । पीयूषनिप्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ ९ ॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती घेननीरसत्वम् । सा मेघसंघातमपतेपङ्का शरत्सतां संसदपि क्षिणोतु ॥ १० ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्का नाद्वा । मात्राधिकं मन्दधिया मयापि यद्वर्ण्यते जैनचरित्रमत्र ।। ११ ।। पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिर्भवित्री । तुङ्गेऽपि सिध्यत्य॑धिरोहिणीभिर्यद्वामनस्यापि मनोभिलाषः ॥ १२ ॥ श्रीधर्मनाथस्य तत स्वशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । वक्तुं पुनः सम्यगिदं जिनस्य क्षमेत नो वागधिदेवतापि ॥ १३ ॥ अर्थे हृदिस्थेऽपि कविर्न कश्चिन्निग्रन्थिगीर्गुम्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमपास्य पातुं श्वा नान्यथाम्भो धनमप्यवैति ।। १४ ।। हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ १५ ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगर्भा । इन्दुं विनान्यस्य न दृश्यते द्युत्तमोधुनाना च सुधाधुनी च ॥ १६ ॥ १ चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात् २ सुर सार्थलीला देवसमूह. कीडा, (पक्षे) मुरमा अर्थलीला ३ बहुधा अन्यवृद्धथै , (पक्षे) बहु धान्यबद्धथै ४ घन नीरसत्यमत्यन्तरसशुन्यत्वम् , (पक्षे) घन-नीर सत्त्व मेघजलास्तित्वम् ५ मे अघस घात पापसमूहम् , (यक्षे) मेघ सघातम् ६ निष्पापा, विगतकर्दमा च ७ किंचिद- धिकम् ८ "नि श्रेणिस्त्यधिरोहिणी' इत्यमर ९ 'धुत्'शब्द किरणवाचक