पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सर्गः धर्मशर्माभ्युदयम् । १०९

आरम्भोच्छलिततुरगकुञ्जरश्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः । देवार्थ विदधदहीनरश्मिरधेरुन्मजत्ययमहिमाशुमन्दराद्रिः ॥ २४ ॥ पाथोधेरुपजलतैलमुत्थितार्चिान्तच्छिद्भजति रवि प्रदीपलक्ष्मीम् । यस्यामात्युपरि पतङ्गपातभीत्या विन्यस्त मरकतपात्रवद्विहायः ॥ २५ ॥ दीपेनाम्बरमणिना रथाश्वदूर्व संयोज्यारुणघुसृण खमेव पात्रम् । नक्षत्राक्षतनिकर पुर क्षिपन्ती प्राचीय प्रगुणयतीव मङ्गल ते ॥ २६ ॥ पाथोधेरधिगतविद्रुमाशुभिर्वा सिद्धस्त्रीकरकलितार्धकुङ्कुमैर्वा । लोकानामयमनुरागकन्दलैर्वा प्रत्यूषे वपुररुण बिभर्ति भानु ॥ २७ ॥ उत्तिष्ठ त्रिजगदधीश मुञ्च शय्यामात्मानं बहिरुपदर्शयाश्रितानाम् । तिग्माशुद्धतमधिरोहतु त्वदीयैस्तेजोभिर्विजित इवोदयाद्रिदुर्गम् ॥ २८ ॥ आयातो दुरधिगमामतीत्य वीथीमासीन' क्षणमुद्रयाद्रिभद्रपीठे । प्रारब्धाभ्युदयमहोत्सवो विवम्यान्दिक्वान्ता करधुसृणैर्विलिम्पतीव ।। २९ ॥ मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधाशो । मथ्नन्त्यो दधि कलशीषु मेघमन्द्र प्रध्वानै शिखिकुलमुत्कयन्ति गोप्यः॥३० यामिन्यामनिशमनीक्षितेन्दुबिम्ब व्यावृत्ते प्रणयिनि भास्करे मुदेव । सोल्लास मधुकरकज्जलैरिदानी पद्मिन्य सरसिजनेत्रमजयन्ति ॥ ३१ ॥ सिन्दूरद्युतिमिह मूनि कुडमाना वक्रेन्दौ वसनगता कुसुम्भशोभाम् । बिभ्राणा नवतरणित्विषोऽपि साध्वीवैधव्येऽभिजनवधूर्विदूषयन्ति ॥ ३२ ॥ खच्छन्द विधुमभिसार्य यत्प्रविष्टा प्रात श्री कमलगृहे निरस्य मुद्राम् । भूयोऽपि प्रियमनुवर्तते दिनेशं क. स्त्रीणा गहनमवैति तच्चरित्रम् ॥ ३३ ॥ प्रस्थातु तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्र । प्राच्याय समुचितमङ्गलार्थमग्रे सौवर्ण कलश इवाशुमानुदस्त ॥ ३४ ॥ तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघट्टच्युतमणिमण्डिते नृपाणाम् । राज्यश्रीश्चलतुरगानि तूर्यनादालोलद्धजकपटेन नृत्यतीव ॥ ३५ ॥ मार्तण्डप्रखरकराग्रटङ्कघातप्रक्षुण्णस्थपुटतमस्तुषारकूटा। उद्योगप्रगुणचमूचरस्य योग्या. प्रस्थातु तव ककुभोऽधुना बभूवुः ॥३६॥