पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

विध्वस्ता निजवसति विलोक्य कोपान्निष्क्रान्ता किल कमलेयमोषधीशात् । नि श्रीक तमिव शुचावलोकयन्ती व तेजस्त्यजति च पतिरोषधीनाम् ॥११॥ सभोगश्रमसलिलैरिवागनानामङ्गेषु प्रशममित मनोभवाग्निम् । उन्मीलज्जलजरज.कणान्किरन्त प्रत्यूपे पुनरनिला. प्रदीपयन्ति ॥ १२ ॥ युष्माभि प्रकटितकामकौशलाभि साध्वेतन्निधुवनयुद्धमत्र सोढम् । इत्युक्त्वा स्पृशति मुदेव भृङ्गनादै. प्रत्यूषानिललहरी वधू सखीव ॥१३॥ प्रागल्भ्य विहितममीभिरत्ययेऽहा नाथस्य प्रतिगृहमित्यसौ रुषेव । प्रत्यूष पवनकरण धूमकेशेप्वाकृष्य क्षपयति सप्रति प्रदीपान् ॥ १४ ॥ मृनीचोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्या । अन्योन्य विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विप्लवाट्टहासान्॥१५॥ आसज्योद्धृतचरणापरार्धमेता कण्ठाग्र मुकुलितलोचनास्तरुण्य । प्रस्थातु शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ १६ ॥ पद्मिन्यामहनि विधाय कोषपान चिक्रीडुनिशि यदमी कुमुदतीभि, । तद्वनै परमुदीरयन्ति भृङ्गा कृष्णत्वं निजचरितैरपि प्रकामम् ॥ १७ ॥ पर्यस्ते दिवसमणी न काचिदासीद्वाधा वस्तिमिरपिशाचगोचराणाम् । इत्याशा पतितमिद्रवाश्रु लोकान्वात्सल्याविहगरुतैरिवालपन्ति ॥ १८ ॥ भात्येषा सुभगतम क्षपापवृत्तौ विच्छाया नभसि निशाकरस्य कान्ति । एत ते मुखमुकुर प्रमाद्यं लक्ष्म्या प्रक्षिप्ता खगुणदिदृक्षयेव भूतिः ॥१९॥ तन्नून प्रियविरहार्तचक्रवाक्याः कारुण्यानिशि रुदित घन नलिन्या । यत्प्रातर्जललवलान्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्या ॥२०॥ सस्तोडुक्रमपरिणामिपाण्डुपत्रे व्योमाग्रे द्रुम इव सश्रये खगानाम् । उन्मीलत्किसलयविभ्रम भजन्ते जम्भारे ककुभि विभाकरस्य भास ॥२१॥ भस्मास्थिप्रकरकपालकश्मलोड य सध्यावसरकपालिनावकीर्ण । तं भाखत्युदयति चन्द्रिकोडचन्द्रव्याजेनावकरमपाकरोति कालः ॥ २२ ॥ नि शेष हृतजनजातरूपवृत्तेर्वान्तस्य प्रविरचितोऽमुनावकाशः । इत्युच्चैर्गगनमुदस्तमण्डलामो विच्छिन्नश्रवणकरं करोति भानुः ॥ २३ ॥