पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सर्ग धर्मशर्माभ्युदयम् ।

इत्थ विलोक्य मधुपानविनोदमत्त- कान्तारतोत्सवरतान्स्पृहयेव लोकान् । चन्द्रोऽपि कैरवमधूनि समं रजन्या पीत्वास्तशैलरतिकाननमंमुखोऽभूत् ।। ७० ॥ उति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पजस्श सर्ग, । पोडश सर्ग । सेवायै समयविदागत सुराणा मदोह शुभितपयोधिमन्द्रनाद । धर्माय त्रिभुवनभानवेऽभ्युदेतु यामिन्या. परिणतिमि श्रमाचचक्षे ॥ १ ॥ रथ्यानु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेवभिनवमागधैरिदानीम् । व्योमानात्पतति मुनामरप्रयुक्त युग्पाणा प्रकर इवैष तारकौघः ॥ २ ॥ सभोग प्रविन यता कुमुद्वतीभिश्चन्द्रेण द्विगुणित आत्मन कलङ्गः । तन्नून रतिपरमम्बरान्तलम यात्येन समवगणय्य यामिनीयम् ॥ ३ ॥ गाढम्त्रीभुजपरिरम्भनिर्भरोद्यन्निद्राणि स्फुटपटहारवैश्च भूयः । वर्तन्ते विघटितसपुटानि यूना भृकुसप्रगुणगुणानि लोचनानि ॥ ४ ॥ दृग्दोपव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कपर पुरस्तात् । वक्त्रेन्दोरुपरि तवावतार्य दूर द्यौरेपा क्षिपति सलक्ष्म चन्द्रबिम्बम् ॥ ५ ॥ ते भावा. करणविवर्तनानि तानि प्रौढि सा मृदुमणितेषु कामिनीनाम् । एकैक नदिव रताद्भुत स्मरन्तो धुन्वन्ति श्वसनहता. शिरासि दीपा ॥६॥ यद्दोपोपचिततमोऽपि ते कथासु प्रारब्धास्वमरवरैविलीयतेऽस्मिन् । तन्मन्ये नव गुणकीर्तनानि नाम साधर्योदयमपि न द्विपा सहन्ते ॥ ७॥ राजान जगति निरस्य सूरसूतेनाकान्ते प्रसरति दुन्दुभेरिदानीम् । यामिन्या. प्रियतमविप्रयोगदु खैर्हत्सधे स्फुटत इवोद्भट प्रणाद. ॥ ८ ॥ चेतस्ते यदि चपल पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् । आकर्ण्य ध्वनितमितीव ताम्रचूडस्यानम्र प्रियमुषसि प्रपद्यतेऽन्या ॥९॥ संदष्टे प्रियविधिनावरीकृतेऽस्मिञ्शीताशौ हिमपवनातपान्थवक्त्रैः । सीत्कारं प्रवितनुते विधूतहस्ता मुग्धापि क्षणरजनी विवृत्तलक्ष्मीः ॥ १०॥