पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ सर्ग धर्मशर्माभ्युदयम्

स्पर्शभाजि न पर करदण्डे कामिन प्रकटकण्टकयोगः । ईषदुच्छसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ ४४ ॥ संचरनित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ ४५ ॥ नीविबन्धभिदि वल्लभपाणौ सुभ्रुव कलकलो मणिकाच्या । नोदितालिसुरतोत्सवलीलारम्भसभ्रमपटु. पटहोऽभूत् ।। ४६ ॥ नीविबन्धमतिलड्वय कराने कामिन' प्रसरतीह यथेच्छम् । भर्त्सना स्मितमलीकतरा इत्याख्यदक्षतमनगवतीनाम् ॥ ४७ ॥ पाणिना परिमृशन्नबलोरुस्तम्भमञ्चितकलापगुणेन । कश्चिदाकलितमारमहेभ मोचयन्निव रतेपु रराज ॥ १८ ॥ भ्रूकपोलचिबुकाधरचक्षुश्शूचुकादिपरिचुम्बनदक्ष । कोऽपि कोपितवधूप्रतिपिद्धा सान्त्वयन्निव रति विरराज ॥ ४९ ॥ सीत्कृतानि कलहंसकनाट पाणिकङ्कणरणत्कृतमुच्चैः । ओष्ठखण्डनमनोभवसूत्रे भाग्यता ययुरमूनि वधूनाम् ॥ ५० ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इच दृशो दयितस्यानङ्गवेश्मनि विशश्रमुरासाम् ॥ ५१ ।। नोत्पपात पतिता नवकामिन्यूरुमूलफलके खलु दृष्टि । कामिन. प्रमदकारिणि रकस्येव गूढमणिभाजि निधाने ॥ १२ ॥ पूर्वशैलमिव तुङ्गकुचाग्र प्रेयसि श्रयति लोचनचन्द्रे । प्लावित मनसिजार्णवनीरैः सुझुवो जघनमण्डलमुच्चैः ॥ १३ ॥ प्रेसति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो वल्गति स्म सुरते वनिताया ॥ ५४॥ ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणायैः । मत्सरादिव मिथो मिथुनाना कामकेलिकलहस्तुमुलोऽभूत् ॥ ५५ ॥ सोत्सवैः करणसपरिवतैश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलज कामिना रतमपूर्वमिवासीत् ॥ ५ ॥