पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला।

उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ॥ ३१॥ कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमित्र कञ्चकमस्याः । व्यञ्जित' पृथुपयोधरकुम्भो दु सहो मदनगन्धगजेन्द्रः ॥ ३२ ॥ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैम्यबलाया ॥ ३३ ॥ वक्षसा पृथुपयोधरभार निष्पिपेष हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्तीनदुर्ललितकोपकणानाम् ॥ ३४ ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ ३५ ॥ श्लिष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुभ्रुवो वलिमिषादिह मध्य भूविभङ्गमतनिष्ट रुषेव ॥ ३६ ॥ योषिता सरसपाणिजरेखालकृतो घनतर. स्तनभार । आवभौ प्रणयिसगमहर्षाच्छासवेगभरभिन्न इवोचै ॥ ३७॥ कर्कशस्तनयुगेन न भग्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगर्वा कापि कान्तमधि गर्वमहासीत् ॥ ३८ ॥ सुप्त इत्यतिविविक्ततया खं सप्रकाश्य निलय. कुतुकेन । ऐक्षतेव सुतनो रतचित्र बोधितैकतरदीपकनेत्रः ॥ ३९ ॥ नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरधी । ईर्ण्ययेव परिरब्धवतोऽन्तर्द्रष्टुमस्य हृदय प्रविवेश ।। ४० ॥ कुन्तलाञ्चनविचक्षणपाणि प्रोन्नमय्य वदनं वनिताया । कोऽपि लोलरसनाश्चललीलालालनाचतुरमोष्ठमधासीत् ।। ४१ ॥ पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितु करदण्डे । वल्लकीत्वमनुताडिततन्त्रीकाणकूजितगुणेन पुरध्री ॥ ४२ ॥ अगसंग्रहपरः करपातं मध्यदेशमभितो विदधान । योषितः स्म विजिगीषुरिवान्य क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥४३॥