पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ सर्गः] धर्मशर्माभ्युदयम् ।

कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः । समताप्यपुरुषोत्तमबुद्धचा श्रीर्यवर्तत ततो बनितायाः ॥ १८ ॥ हीविमोहमपनीय निरस्यन्नन्तरीयमपि चुम्बितवक्र । सस्पृह प्रणयवानिव भेजे कामिनीभिरसकृन्मधुवार ॥ १९ ॥ जग्मतुर्मुहुरलक्तकतिक्तौ यद्विदशपदवीमधरोष्ठौ । तेन मद्यमधिक स्वढते स्म स्मेरमन्मथवते मिथुनाय ॥ २० ॥ क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि । खा मुमोच न रुचि मिथुनाना यत्ततः कथमभूदधरोऽयम् ॥ २१ ॥ त्यज्यता पिपिपिपिप्रिय पात्र दीयता मुमुमुखासव एव । इत्यमन्थरपदस्खलितोक्ति प्रेयसी मुदमदादयितस्य ॥ २२ ॥ कापिशायनरसैरभिषिच्य प्रायश सरलता हृदि नीते । भ्रलतासु रचनासु च वाचा सुभ्रुवा घनमभूत्कुटिलत्वम् ॥ २३ ॥ प्रोल्लसन्मृगदृशा मदनो हृद्यालवाल इव सीबुरसेन । भूलताविलसितैरिह साक्षात्कस्य हास्य कुसुम न चकार ॥ २४ ॥ तोषितापि रुषमाहितरोषाप्याप तोषमबला मधुपानात् । सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणाम ॥ २५ ॥ भ्रलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचासि । सुभ्रुवा चरणयो स्खलितानि क्षीवता भृशमनक्षरमूचुः ॥ २६ ॥ भिन्नमानदृढवज्रकवाटेनास्यता जवनिकामिव लज्जाम् । तत्क्षणाञ्चितशरासनचण्ड सीधुना प्रकटितो विषमेषु ॥ २७ ॥ प्रावृता शुचिपटैरतिमृद्वीः स्पर्शदीपितमनोमवभावा । प्रेयसी समगुणा इह शय्या. कामिनो रतिसुखाय विनिन्यु. ॥ २८ ॥ कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका । आबभावुपजनेऽपि मृणालीनालकैरिव रस प्रपिबन्ती ॥ २९ ॥ प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म । व्याहृतापि बहुधा सकृदूचे किचिदप्रकटमेव नवोढा ॥ ३०॥