पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

यामिनीप्रथमसंगमकाले शोणता यदभजविजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमूर्त्या ॥ ५ ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती । कान्तपाणिपरिमार्जनशिष्ट मानचूर्णमपि कापि मुमोच ॥ ६ ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहम्यत सखीभिरभीक्ष्णम् ॥ ७ ॥ यौवनेन मदनेन मद्देन त्व कृशोदर सदाप्यसि मत्ता । तद्वृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥८॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधा । कि तु कोकनटकान्तिचिकीर्षुर्नत्रयुग्ममधुना मधुपानात् ।। ९ ॥ अङ्गसादमवसादितधैर्यो यो ददाति मतिमोहनमुच्चै । सोऽपि सस्पृहतया रमणीभि सेव्यते कथमहो मधुवार. ॥ १० ॥ सीवुपानविविना किल कालक्षेपमेव कलयन्मदनान्ध । कामिनी रहसि कोऽपि रिरसुश्चाटुचारुपदमित्थमवादीन् ॥११॥ (कुलकम) उठुलास विनिमीलितनेत्र यन्मृगीशि मधूनि पिबन्त्याम् । तन्निपीतचपके स्फुरिताक्ष्या लज्जयेव गतमब्जमधस्तात् ॥ १२ ॥ मद्यमन्यपुरुषेण निपीत पीयते कथमिवेति जिहासु । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् ॥ १३ ॥ कि न पश्यति पति तव पार्श्वे धृष्ट एष सखि शीतमयूख । आसवान्तरवतीर्य यदुच्चै पातुमाननमुपैति पुरस्तात् ॥ १४ ॥ त्वन्प्रदष्टमथवा कथमने दर्शयिष्यति मुख स्ववधूनाम् । इत्युतीक्ष्य चषके शशिबिम्ब काप्यगद्यत सनर्म सखीभिः ॥१५॥ (युग्मम्) स्त्रीमुखानि च मधूनि च पीत्वा द्वित्रिवेलमपर. कुतुकेन । अन्तर महदिह प्रतिपद्य प्रीतिमासवरसेषु मुमोच ॥ १६ ॥ बिम्बितेन शशिना सह नूनं पीवरोरुभिरपीयत मद्यम् । यत्तदीयहृदयान्तरलीनैर्निर्गत सपदि मन्युतमोमि. ॥ १७ ॥१ प्राङ्गणोपविष्टा