पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ सर्ग:] धर्मशर्माम्युदयम् ।

समुच्छ्रसन्नीवि गलहुकूलं स्खलल्पद सकणकङ्कणं वा । प्रियागमे स्थानकमायताझ्या विसिसिये प्रेक्ष्य सखीजनोऽपि ॥ ७९ लावण्यमझे भवती बिभर्ति दाहश्च मेऽभूद्वयवधानतोऽपि । तद्रूहि शृङ्गारिणि सप्रतीद कुतस्त्वया शिक्षितमिन्द्रजालम् ॥ ८ ॥ जाड्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्य । इत्युच्चरश्चाटुवचासि कश्चित्प्रियामकार्षीच्युतमानवेगाम् ॥ ८१ ॥(युग्मम्) मानस्य गाढानुनयेन तन्व्या निर्वासितस्यापि किमस्ति शेषः । इतीव बोद्धं हृदि चन्दना व्यापारयामास कर विलासी ॥ २ ॥ सभ्रूभग करकिसलयोल्लासलीलाभिनीत- प्रत्यग्रार्था प्रतिविदधती विस्मयस्मेरमास्यम् । सा दपत्योरजनि मदनोजीविनी कापि गोष्ठी यस्या मन्ये श्रवणमयता जग्मुरन्येन्द्रियाणि ॥ ८३ ॥ चन्द्रे सिञ्चति चान्दनैरिव रसैराशा महोमि क्षणा- दुन्मीलन्मकरन्दसौरभमिव प्रादाय दृतीवचः । सोत्कण्ठ समुपेत्य कैरवमिव प्रोल्लासि कान्तामुख खस्था केऽपि मधुव्रता इव मधून्यापातुमारेभिरे ।। ८४ || इति महाकविश्रीहरिचन्द्रविरचिते वर्मशर्मा युदये महाकान्ये चतुर्दश मर्ग । पञ्चदश सग । भर्गभालनयनानलदग्ध मन्मथ यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृत तत्पातुमारभत किनरलोक ॥ १ ॥ शीतदीधितिविकासि सुगन्ध पत्रवदशनकेसरकान्तम् । स्त्रीमुख कुमुदवन्मधुपाना पातुमत्र मधुभाजनमासीत् ॥ २ ॥ यावदाहितपरिस्रुति पात्रे चित्तमुत्तरलित मिथुनानाम् । तावदन्तरिह बिम्बपदेन द्रागमजि वदनैरतिलौल्यात् ॥ ३ ॥ दन्तकान्तिशवल सविलासा साभिलाषमपिवन्मधु पात्रे । श्लिष्यमाणमिव सोदरभावाद्व्यक्तरागममृतेन तरुण्यः ॥ ४ ॥१ वौत्य स्थौल्य च २ दलयुक्तम् , (पक्षे) पत्रवल्लरीमण्डनसमेतम्,