पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ सर्गः धर्मशर्माभ्युदयम् ।

जनैरमूल्यस्य कियन्ममेदं हैम तुलाकोटियुगं निबद्धम् । इत्यम्बुजाक्ष्या नवयावकार्दै रुषेव रक्तं पदयुग्ममासीत् ।। ५४ ॥ त्रिनेत्रभालानलदाहबिभ्यत्कदर्पलीलानगरस्य हैमम् । प्राकारमुच्चैर्जघनस्य पार्श्वे बबन्ध काचिद्रशनाछलेन ॥ १५ ॥ पयोधराणामुदय प्रसर्पद्धारानुबन्धेन विलासिनीनाम् । विशेषत कस्य मलीमसास्यो न दीप्रभावोन्नतिमाततान ॥ १६ ॥ चन्द्रोदयोजृम्भितरागवाधर्वेलाग्रकल्लोलमिवोल्ललन्तम् । श्वासै सकम्प निशि मानिनीना मेने जनो यावकरक्तमोष्ठम् ॥१७॥ कायस्थ एव स्मर एष कृत्वा दृग्लेखनी कज्जलमञ्जुला य । शृङ्गारसाम्राज्यविभोगपत्र तारुण्यलक्ष्म्या सुदृशो लिलेख ॥ ५८ ।। लक्ष्ण यदेवावरणाय दधे नितम्बिनीभिर्नवमुल्लसन्त्या । क्रोधादिवोच्छृङ्खलया तदङ्गकान्त्यात्मनान्तनिदधे दुकूलम् ।। ५९ ॥ आरोप्य चित्रा वरपत्रवल्ली श्रीखण्डसार तिलक प्रकाश्य । नारगपुनागनिषेवणीया कयापि चक्रे नक्काननश्री ॥६० ॥ आदाय नेपथ्यमथोत्सुकोऽय कान्ताजन कान्तमतिप्रगल्भा । मूर्ती इवाज्ञा स्मरभूमिभर्तुरलङ्घनीया प्रजिघाय दूती ॥११॥ गच्छ त्वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदम्य पार्श्वे । जास्वाशय ब्रूहि किल प्रसगात्तथा यथास्मिल्लधिमा न मे स्यात् ॥६२॥ यद्वा निवेद्य प्रणय प्रकाश्य दु ख निपत्य कैमयोरपि त्वम् । प्रिय तमत्रानय दृति यस्मात्क्षीणो जन कि न करोत्यकृत्यम् ॥१३॥ नाची खदोष यदि वाधिगच्छत्यालि त्वमेवात्र तत. प्रमाणम् । इत्याकुला काचिदनगतापादभिप्रिय सदिदिशे वयस्याम् ॥६४॥(कुलकम्) दृष्टापराधो दयित श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तदत्र यत्कृत्यविधौ विदग्धा दूति त्वमेवेति जगाद काचित् ॥ ६५ ॥१ प्रसर्पत-हारानुबन्धेन, प्रसर्पत् धारानुबन्धेन २ न-दीप्रभावोनतिम् दीप्रभाव वामोद्रेक , नदी प्रभावोन्नतिम् ३ नारङ्गपुनागा विटश्रेष्टा , (पक्षे) वृक्षविशेषा . ४ नवका आननश्री, नव-काननश्री ५ पदयो