पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ सर्गः धर्मशर्माभ्युदयम् ।

यथा यथा चण्डरुचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्त । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीष्वरज्यन् ॥ ५ ॥ प्राप्त पुन प्रत्यगमोषधीषु न्यासीचकारात्मरुचोऽत्र कच्चित् । शेषा रवि स्थापयितु दिनान्ते यियासुरस्ताचलमाजगाम ॥ ६ ॥ मूर्ध्नीव लीलावनकुन्तलाढ्ये तिष्ठन्भुवो भानुरिहास्तशैले। चूडामणित्व प्रययौ दिनान्तेऽप्यहो महत्त्व महतामचिन्त्यम् ॥ ७ ॥ अस्ताद्रिमारुह्य रवि पयोधौ कैवर्तवत्क्षिप्तकराग्रजालः । आकृष्य चिक्षेप नभस्तटेऽसौ क्रमात्कुलीर मकर च मीनम् ॥ ८ ॥ आविर्भवद्धान्तकृपाणयष्ट्या छिन्नेव मूले दिनवल्लिरुच्चै । स्रस्ताशुमत्पक्वफला पतन्ती सद्यो जगद्व्याकुलमाततान ॥९॥ बिम्बेऽर्धमाने सवितु पयोधौ प्रोद्वृत्तपोतभ्रममादधाने । लोलाशुकाष्ठाग्रविलम्बिताह सायात्रिकेणाम्बुनि मङ्क्तुमीषे ॥ १० ॥ भूयो जगद्भूपणमेव कर्तु तप्त सुवर्णोज्जवलभानुगोलम् । कराग्रसदशधृत पयोवेश्चिक्षेप नीरे विधिहेमकार ॥ ११ ॥ आवर्तगर्तान्तरसौ पयोधेर्न्यधीयत स्यन्दनवाहवेषै । आकृष्य शूरोऽपि तम समूहैरहो दुरन्तो बलिना विरोध ॥ १२ ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपाटमुद्रा ययौ सहाम्भोजवनस्य लक्ष्मीः ॥ १३ ॥ दिशा समानेऽपि वियोगदुःखे पूर्वैव पूर्व यदभूद्विवर्णा । तेनात्मनि प्रेम रवेरतुल्य प्रवासिनोऽनक्षरमाचचक्षे ॥ १४ ॥ कामस्तदानी मिथुनानि शीघ्र प्रत्येकमेक प्रजहार बाणै । न लक्ष्यशुद्धिर्निबिडान्धकारे भविष्यतीत्याहितचेतसेव ॥ १५ ॥ अन्योन्यदत्त बिसखण्डमास्ये रथाङ्गनाम्नोर्युगल प्रयत्नात् । साय वियोगाद्रुतमुत्पतिप्णोर्जीवस्य वज्रार्ग लवद्वभार ॥ १६ ॥ लब्ध्वा पयोमज्जनपूर्वमब्धे रम्याशुकप्रावरण दिनान्ते । मित्रेण दूराध्वचरेण मुक्त वर्त्माम्बर ध्वान्तमलीमस तत् ॥ १७ ॥१ प्रतिपर्वतम्