पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
पुरुषकारोपेतम् ।

ऽथ कण्ठते ।
 शोके यौ कण्ठयेत् कण्ठेत् कठेत् स्यात् कृच्छ्रजीवने ॥

  अथशब्दः पूर्वार्थान्वयाशङ्कापरावृत्तिपरः । 'क[१]ठि शोके'।
'कठ कृच्छ्रजीवने' । एप्वाद्योऽनुदात्तेत् ॥

 गतिप्रतिहतौ शोठत्यालस्ये शोठयेदिति ।

  'शुठ गतिप्रतीघाते' । शूठ इति क्षीरस्वामी । प्रतीघात
इति धनपालः । तथा च 'कुठि च' इत्युत्तरधातौ कुण्ठ इत्यादौ
प्रतिहतिमात्रं प्रतीयते । 'अनिशित इत्यर्थ' इति च स एवाह ।
'शुठ आलस्ये'।

 शुण्ठयेच्छुण्ठतीत्येवं शोपणे णौ शपि क्रमात् ॥ ८ ॥

  'शुठि शोपणे' । अत्र णौ क्षीरस्वामी- 'केचिदेनम[२] -
कारन्तं पठन्ति । लक्ष्यतस्तदपि प्रमाणम्' इति । तदा शोठये-
दिति पठितव्यम् ।

 शठयेच्छठयेदेते द्वे सम्यगवभाषणे ।
 गत्यसंस्कारधात्वर्थे शाठयेच्छाठयेदिति ॥ ८१॥
 कैतवे शठतीति स्याच्छ्लाघायां शाठयेत णौ।

  'शठ श्वठ सम्यगवभाषण' इति मैत्रेयरक्षितः । कथादी।
सम्यगाभाषण इति दुर्गः । सम्यगाभाषणे सम्यग्वचनक्रियाया-
मिति क्षीरस्वामी । सम्यग् भाषण इति शाकटायनः । 'शठ
श्वठ असंस्कारगत्योः' । 'श्वठि इत्येके' इति मैत्रेयरक्षितः । 'शठ

कैतवे च' । चकारात् पिठ हिंसासंक्लेशनयोरित्युक्तावर्थौ गृह्यते ।


  1. 'इह शोक आध्यानम्' इति माधवः.
  2. अनिदितमित्यर्थः.