पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
पुरुषकारोपेतम् ।

आवरणे । अत्र क्षीरस्वामी-"आवारयति आवरति आवरते । स्वादौ वृणुते वृणोति । क्र्यादौ वृणीते । तुदादौ वृङ् सम्भक्तौ' व्रियते" इति ॥

 ज्ञाने गारयते गिरेन्निगरणे शब्दे गृणाति त्रयं
 युक्तं ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि ।
 सेके प्रस्रवणे क्रमाच्छपि णिचि स्यातां घरेद्घारयेद्
 यद्दीप्तौ क्षरणे जिघर्ति तदिदं केचिद्विदुश्छान्दसम् ॥

  'गॄ विज्ञाने' । चितादिः । कॄ इति चन्द्रः। 'गॄ निगरणे'। तुदादिः । निपूर्वताप्राचुर्योपदर्शनार्थो निः। 'अचि विभाषा' (८- २-२१) इति लत्वविकल्पाद् गालयते गिलोदित्यपि द्रष्टव्यम् । 'गॄ शब्दे' । ल्वादिः । एवं त्रिष्पठितस्य गॄ इत्येतस्यैतत्त्रैरूप्यं युक्तम् । अन्त्ययोरेव धात्वोः प्रसिद्धत्वाद्रूपद्वयमेवेति मन्दैर्मा श- ङ्कीत्याशयः। 'गृ, घृ सेचने । यथा तु 'तृज्वत्क्रोष्टुः (७-१-९५)इ. त्यत्र भाष्यम् -'विशेषविहिताः शब्दा नियतविषया दृश्यन्ते। घरतिरस्मायविशेषेणोपदिष्टः । स घृतं घृणा घर्म इत्येवंविषय' इति, तथा घरोदिति नेष्यते । देवस्तु मैत्रेयरक्षितेनैकीयमतत्वेन घरती- त्युदाहृतमुपलभ्यैतदभ्यधात् । 'घृ प्रस्रवणे' । 'घृ स्रावण' इति क्षीरस्वामी । 'घृ क्षरणदीप्त्योः' । जुहोत्यादिः। अत्र मैत्रेयरक्षितः-


१. अनुपसन्दानबोधितशक्तिका अपि शब्दा उपसन्दानोपजीविसामर्थ्याः प्रयोगतोऽवसीयन्ते इत्यर्थः. २. घरतिर्हि सेचने सामान्यतः पठितोऽपि क्तनग्म- न्प्रत्ययोपसन्दानेनैव सर्पिर्दयोष्मार्थोपसन्दानेनैव वा स्वार्थबोधक इत्यर्थः. ३. पद्धत्यादावौपसन्दानिकशक्तियोगिनो गत्यर्थहन्तेरिव घरतेरपि तिङ्विषयत्वाभावा-

दिति भावः.