पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
दैवं

चनं घटादेर्ज्ञपयतिवदूह्यत्वाच्चुरादेश्च मैत्रेयरक्षितादिवृत्तिष्वदर्श- नाद् । उक्ता न दुष्यन्त्यन्यसम्भवे' इति वक्ष्यमाणनीत्या नि- हिः सर्वत्राप्यभ्यूह्यः ॥

 गतिगन्धनयोर्वाति वायतीति तु शोषणे ।
 वयते वयतीत्येवं तन्तुसन्तान इष्यते ॥ १०॥

  'वा गतिगन्धनयोः' अदादिः । गन्धनं मर्दनं हिंसा । तथा कथादौ क्षीरस्वामी-""वा गतिसुखसेवनयोः' । वापयति । वाते- त्येके। वातयति अववातद्" इति । हेमचन्द्रस्तु 'वातणिति प- ठित्वा 'सुखसेवनयोरित्येक ' इति चोक्त्वा 'वेत्येक' इत्यप्याह । णित्त्वं चुरादित्वचिह्नम् । पै ओवै शोषणे' 'वेञ् तन्तुसन्ताने' ॥

 गतौ त्यागे यथासङ्ख्यं जिहीते च जहाति च ।

  'ओहाङ् गतौ' 'भृञामिद्'(७-४-७६)इतीत् । 'औहाक् त्यागे' जुहोत्यादिः ॥

 रै शब्दे रायतीतीष्टं रा दाने राति शब्लुकि ॥११॥

  ‘रा ला आदान' इति चन्द्रः । तन्मतेनावाप्याङ्प्रश्लेषो द्रष्टव्यः ॥

 नातीत शौचे स्नः स्नायदिति चेच्छन्ति केचन ।

१. दैवस्यान्तिमश्लोकशेषोऽयम् . २. कथादिपाठसामर्थ्यादेव सवर्णदीर्घा- नापन्नो ह्रस्वाकारो धातोरन्ते णिज्विवक्षायां 'अतो लोप' (६-४-४८) इति लुप्तः कल्प्यः । धातोश्चैवमग्लोपित्वाद् 'अववापद्' इति लुङि रूपं द्रष्टव्यम् . ३. मूले 'रा दान' इत्यत्रापि.

'तु' इति क-गपुस्तकपाठः