पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
पुरुषकारोपेतम् ।
श्राति श्रायति लुक्शपोः ॥९॥
 

 'श्रा पाके' । 'श्रै पाके' । स च द्विविधः । अन्यकर्तृकः पच्यमानकर्तृकश्च । यथा-चैत्रः पचति । पच्यते ओदनः स्वयमे- वेति। पचतीत्यस्याग्न्यादिभिस्तण्डुलान् विक्लेदयतीत्यर्थः । पच्यत इत्यस्य विक्लिद्यतीति । तत्र चान्त्यः क्वाथ इत्यके । श्रायति यवागूः क्वथतीत्यर्थः। अथ घटादौ च 'श्रा पाक' इति पठ्यते; चुरादौ च कैश्चित् । यदुक्तं 'शृतं पाके'(३-१-२७)इत्यत्र न्यासे- 'श्रा पाक इत्यदादौ च पठ्यते, घटादिषु च मित्संज्ञार्थः, कै- श्चिच्चुरादावपि, 'श्रै पाक' इति भूवादौ पठ्यत' इति । तथा च चन्द्रगोमिना चुरादावपि 'श्रा पाके' इति पठ्यते । तत्र च घटादौ 'श्रा पाक' इत्यस्यार्थे वृत्तिकृतो विवदन्ते । तत्र तावच्छ्रातिश्रा- यत्योः सामान्यानुकरणमिति मैत्रेयरक्षितक्षीरस्वामिशाकटायनाः श्रातेरनुकरणमिति हरियोगी । सर्वथापि पाकेऽर्थे श्रा मिद्भवती- त्यर्थः । श्रपयति श्रपयते । पाकादन्यत्र श्रापयति धर्मः । स्वेदय- तीत्यर्थः । चुरादौ चैतदेव रूपं 'नान्ये मितोऽहेतौ' इति मित्त्व- निषेधात् । येषां चुरादौ मित्त्वमुक्तं ज्ञपयति यमयति चहयति चपयतीति, तेभ्योऽन्ये धातवो हेतुमण्णिचोऽन्यत्र णौ मितो न भवन्तीत्यर्थः । तदेवं चतुर्षु श्रापाकेषु सत्स्वपि द्वयोरेव फलव-

१. पाकश्च. २. विक्लेदनरूप इत्यर्थः. ३. विक्लित्तिरूप इत्यर्थः. ४. श्राश्रैधात्वोः. ५. 'अर्थे' इति तादर्थेऽव्ययम् । घटादिपठितश्राधातुविषय इत्यर्थः. १. धातुपाठव्याख्यातार इत्यर्थः. ७. चहस्थाने 'चप' इति मैत्रे- यस्य पाठादिदं रूपम् । एवञ्च ज्ञपादिपञ्चके त्रयाणां प्रदर्शनमन्ययोरप्युपलक्षणम- सति पाठभेदे . ८. 'श्रा पाके' इति समुदायानुकरणाद् एदन्तात् सुप् । तदा-

कारेषु पाठेष्वित्यर्थः । श्रापाठोष्विति तु तात्पर्यम् .