पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवं

गितया सच्चित्सुखैकरसत्वस्य व[१]स्तुवृत्तमुपन्यस्तम् । यद्येवमद्वैतमेवैकरसतया वस्तु स्यात्, कथं तर्हि प्रत्यक्षादिभिर्द्वैतं प्रकाशत इत्याशङ्काङ्कुरशमनेन यत्रेत्यादिना द्वैतमिथ्यात्वकथनेन तदेवाद्वैतं साधु साधितम् । तेन च देशतः कालतो वस्तुतश्चानवच्छिन्नतया पुरुषार्थकाष्ठा प्रतिष्ठापिता । तेनैव च द्वैतमिथ्यात्वकथनेन निखिलस्य दुःखस्य तद्धेतोश्चाविद्यापर्यन्तस्य विद्याख्यया चित्तवृत्या विनिवृत्तिः सूत्रिता । विद्याविनिवृत्त्योश्चैवमविद्योत्थत्वाविशेषाद्विनिवृत्तिः सूत्रितैव । आविद्यावस्थायामेव ह्यमी निवर्त्यनिवर्त्तकनिवृत्तिविभ्रमाः परिभ्रमन्तस्तत्त्वावस्थायां कथं कथामप्यर्हन्ति । अद्वैतविद्या खल्वियं कृत्स्नं द्वैतमेव ग्रसमाना स्वात्मानं च तत्तन्निवृत्तीश्च द्वैतोपाधौ युगपदेव ग्रसत इति किमपरमवशिष्यते । अ[२]परथा च 'पूर्णमेवावशिष्यते' इत्याम्नायशासनमतिलङ्घ्येत; अद्वैतं चोपक्रम्य द्वैतमेव भङ्ग्यन्तरेणोपसंहृतं स्यात्; कैवल्यप्रसिद्धिश्च कदर्थिता भवेत्; पुरुषार्थश्च न काष्ठामधितिष्ठेत् । तदेवं तत्त्वविद्यावाप्तनिजपदाभिषेकस्य न द्वैतानुबन्धगन्धोऽप्यस्ति; किन्तु निरन्तरमनन्तानन्दसाम्राज्यमेवात्मप्रभवमप्रतिबन्धं चकास्ति । तथा च स[३]मन्वयसूत्रे शा[४]स्त्रतात्पर्यविदां वचनम्--'अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य' इति । अथ प्रतीचि इत्यनेन यथोक्तस्य पुरुषार्थस्य प्रत्त्यासन्नता प्रत्यायिता । प्रतीचश्च परमात्मसामानाधिकरण्येन जगद्वैलक्षण्यं वर्णितं--जडस्य हि जगतो मिथ्यैव रूपं रूप्यवद्रूपान्तराभा


  1. स्वाभाविकं रूपं पारमार्थिकत्वलक्षणमित्यर्थः.
  2. सशेषत्वे.
  3. 'तत्तु समन्वयात्' (१-१-४) इति बादरायणसूत्रे.
  4. श्रीशङ्करभगवत्पादानाम् ।