पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृष्ठम्.
९३. 'इरज्यति पत्यते क्षयति राजति' (यास्कनिरुक्तं निघण्टुः २अध्या. २१ख.)
" 'ततो वावृत्यमाना सा रामशालां न्यविक्षत' (भट्टिकाव्यम् ४ सर्गः.)
९५. 'पीयूषस्येह तृप्नुतम्' (तैत्ति. ब्रा. २अष्ट. ४प्र. ८अनु. पीयूषस्येह तुप्नुहि' इति.)
९८. 'सावष्टम्भनिषुम्भसम्भ्रमनमद्भूगोळ' (मालतीमाधवं ५ अङ्कः)
१०२. 'सामोन्मुखेनोच्छुरिता प्रियेण' (भट्टिकाव्यं ११ सर्गः)
" 'स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्' (अमरकोशः)
१०६. 'शबर्या पूजितः सम्यक्' (रामायणं बाल. १ सर्गः.)
" 'दलन्ति ककुभानि च' (काव्यादर्शः २ परि. ११७ श्लो.)
" 'मिलन्त्याशासु जीमूताः' (शृङ्गारप्रकाशः)
१०८. 'प्रतिस्पशो विसृज तूर्णितमः' (३अष्ट ४अ. २३व. ३ऋ.)
" 'यतो व्रतानि पस्पशे' (१अष्ट .२अ. ७व. ४ऋ.)
" शब्दविद्येव नो भाति राजनीतिरपस्पशा' (माघकाव्यं २सर्गः.)
१०९. 'पुर इष्णासि पुरुहूत पूर्वीः' (१अष्ट. ५अ ४व. २ऋ.)
१११. 'सोमेन यक्ष्यमाणो नर्तुं सूर्क्ष्येन्न नक्षत्रम्' (आप. श्रौतसूत्रम् ५प्र.३ख.)
" 'म्लेच्छो हवा एष यदपशब्दः' (महाभाष्ये पस्पशायां स्मृतम्)
११३. 'मा न श्लिक्षः प्रियं प्रिये' (भट्टिकाव्यं ६सर्गः.)
'श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीम्' (माघः. ४सर्गः.)
११४. 'निक्षति चुम्बति निंस्ते तन्व्या मुखपङ्कजं प्रेयान्' (सुन्दरपाण्ड्यकृत आर्यावलीति कश्चित् ग्रन्थोऽसमग्रो राजकीयपुस्तशालायामस्ति. अनु- पलब्धतद्ग्रन्थभागगतमिदमर्धं स्यात्)
११६. 'लावण्य उत्पाद्य इवास यत्नः' (कुमारसम्भवं १सर्गः.)
१२३. 'प्रवल्हिका प्रहेळिका' (अमरकोशः.)
" 'प्रवल्हिकाः शंसति । प्रवल्हिकाभिर्वै देवा असुरान् प्रवल्याथैनान- त्यायन्। (बह्वृचब्राह्मणम् ६ पञ्चि. ५अ.) १२७. 'दैवो विस्तरशः प्रोक्तः.' (भगवद्गीता. १६अ. ६श्लो.)