पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृष्ठम्.
२७. 'वृकस्य रेषणं रेषा हेषा ह्वेषा च वाजिनाम् । बृंहितं करिणां शब्दः'
(वैजयन्ती ) ३०. 'ओमिति ब्रह्मा प्रसौति' (तैत्तिरीयोपनिषत् ८अनु.)
३३. 'प्रसूनं कुसुमं सुमम्' (अमरकोशः)
३५. 'न स्नात्वा वासो धुनुयात्'
" 'ऊर्ध्वं धूनोति वायुर्विवृतशवशिरःश्रेणिकुञ्जेषु' (मालतीमाधवं ५ अङ्कः)
" 'अयं स्रुवोऽभिजिहर्ति होमान्' (आप. श्रौतम्. या-प्रश्नः. ७ख.)
३७. 'प्र बाहवा पृथुपाणिः सिसर्ति' (२अष्ट. ८अ. २व. २ऋ.)
४०. 'वरिष्ठं वज्रमाजिघर्ति मायिनि' (४अष्ट. ३अ. २व. ३ऋ.)
४१. 'तं रोदसी पिपृतं सत्यवाचम्' (३अष्ट. १अ. २७व. ४ऋ.)
४५. 'भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः' (अमरकोशः)
" 'बुक्कनं श्ववृकध्वाने' (वैजयन्ती)
४८. 'सिषक्तु सचत इति सेवमानस्य' (यास्कनिरुक्तम् पूर्वषट्के ३.अ. ४पा. ४ख.)
५३. 'उञ्छो धान्यश आदानं कणिशाद्यार्जनं शिलम्' (वैजयन्ती)
५४. 'ततो रजन्यां व्युष्टायाम्' (रामायणम् उत्तर. ४६सर्गः)
" 'व्युच्छन्ती दुहिता दिवः' (तैत्तिरीयब्राह्मणम् ३अष्ट. १प्र. ३अनु.)
" 'उषा उच्छदपस्रिधः' (१अष्ट. ४अ. ४व. ३ऋ.)
५९. 'द्रव्यमर्जयन् ब्राह्मणः प्रतिगृह्णीयात्' ('याजयेदध्यापयेद्वा' इति अस्य शेषः)
६४. 'लोलद्भुजाकारबृहत्तरङ्गम्' (माघः ३सर्गः.)
७२. 'जिह्वाशतान्युल्लडयत्यभीक्ष्णम्' ।
७४. 'विश्राणनं वितरणम्' (अमरकोशः)
७७. 'यदप्रथयत् तत् पृथिव्यै पृथिवित्वम्' (तैत्ति. ब्रा. १अष्ट १प्र. ३अनु.)
९१. 'मीमांसा स्याद्विचारणा'
९३. 'द्वाविमावम्भसि क्षिप्य गळे बद्ध्वा महाशिलाम् । धनिनं चाप्रदातारं
दरिद्रं चाप्रवासिनम्' (महाभार. उद्यो. पर्व. ३२अ.)
" 'सक्षिप्य संरम्भमसद्विपक्षम्' (भट्टिकाव्यं २सर्गः)