पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
दैवम् ।

यमेरुपरमे यच्छेद्यमयेत् परिवेषणे ।
स्यमेः स्यमति शब्दार्थे वितर्के स्यामयेत णौ ॥१४८ ॥

आलोचने शामयते शाम्यत्युपशमे श्यनि ।
भामेर्भामयति क्रोधे तत्रैव शपि भामते ॥ १४९ ॥

वित्तत्यागे व्यययति व्ययति व्ययते गतौ ।
पूरेराप्यायनेऽर्थे स्यात् पूर्यते पूरयेदपि ॥ १५० ॥

स्तेये चोरयतीति स्याण्णिचि चोरयते चुरेः ।
(स्तेये चोरयतीति स्याचुरेश्छेदे चुरेदिति ।)
शूरयेतेति विक्रान्तौ शूर्यते स्तम्भहिंसयोः ॥ १५१ ॥

गुरते गूरयेतेति शे णावुद्यमने तङि ।
श्यनि गूर्यत इत्येवं गतिहिंसनयोस्तङि ॥ १५२ ॥

संशये चारयेद् गत्यां चरतीरयतरिति ।
ईरेः क्षेपे विभाषा णौ लुकीर्त्ते गतिकम्पयोः ॥ १५३ ।।

गतौ शलति संवृत्यां चलने शलते शलेः ।
समाधौ शीलतीति स्याच्छीलयत्युपधारणे ॥ १५४ ॥

कलेः कालयति क्षेपे गतिसङ्ख्यानयोर्द्वयोः ।
कलयेच्छब्दसङ्ख्यानविषये कलते शपि ॥ १५५ ॥

महत्त्वे पोलति पुलेर्णौ तु तत्रैव पोलयेत् ।
सङ्घाते पूलयेत् पूलेत् पूलेः स्तां णिशपोः क्रमात् ।। १५६ ॥

मूलेः प्रतिष्ठितौ मूलेद्रोहणे मूलयेदिति
वेलेत्तु चलने वेलेर्वरणे विलतीति शे ।। १५७ ॥

क्षेपे णौ वेलयेद् भृत्यां चालयेत् कम्पने चलेत् ।
फलेर्विशरणे फुल्लं फलितं फलति त्रयम् ॥ १५८ ॥

आदितोऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः ।
विदारणे शपि दलेद् दालयदिति णौ दलेः ॥ १५९ ॥

श्लेषे मिलेत् सङ्गमे तु मिलते मिलतीति च ।
अर्दने देवयेद् दीव्येत् क्रीडादौ परिकूजने ॥ १६० ॥