पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवम् ।

कल्कने मुञ्चते मुञ्चेर्मोक्षे मुञ्चति मुञ्चते ।
प्रमोचने चुरादेर्णौ मोचयत्येष न त्व्लृदित् ॥ ४७ ॥

णौ पञ्चयति विस्तारे व्यक्तौ तु शपि पञ्चते ।
वञ्चतीति गतावर्थे वञ्चयेत प्रलम्भने ॥ ४८ ॥

पूजायां णौ विभाषार्चेरर्चयत्यर्चतेऽर्चति ।
भूवादौ पाठसामर्थ्यात् कर्तृगामिक्रियाफले ॥ ४९ ।।

गतियाचनयोरञ्चत्यञ्चते णौ विशेषणे ।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि ॥ ५० ॥

वक्तीति भाषणे वा णौ वाचयेद्वचतीति वा ।
पृणक्ति पृङ्क्ते सम्पर्के यौ पर्चयति पर्चति ॥ ५१ ॥

रिचिर् विरेचने रिक्ते रिणक्ति श्ने वियोजने ।
सम्पर्चने च यौ वा णौ रेचयत्यपि रेचति ॥ ५२ ॥

शुच्यते शुच्यतीत्येवं पूतीभावे शुचेः श्यनि ।
शोके शोचति हिंसायां तर्जने परिभाषणे ॥ ५३ ॥

चर्चत्यध्ययने त्वर्थे भवेच्चर्चयतीति णौ ।
सङ्कोचे कुचतीति स्यात् कोचेत् सम्पर्चनादिषु ॥ ५४ ।।

वियोजनेऽर्चयेदर्चेद् यौ स्तुतावृचतीत्यृचेः ।
शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते ॥ ५५॥

उच्छतीति विवासे स्यादिदितोऽनिदितस्तयोः ।
णौ विच्छयति भाषार्थे गतौ विच्छायतीति शे ॥ ५६ ॥

विच्छेराये शतुर्वा नुं शे स्यादिति तुदादिता ।
रजते रजतीत्येवं रज्यते रज्यतीत्यपि ॥ ५७ ॥

रागार्थे शप्श्यनोर्द्वे द्वे गतौ वजति वाजयेत् ।
दीप्तौ शप्येजते तत्र भवेदेजति कम्पने ॥ ५८ ॥

वृणाक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति ।
गर्जेद् गृञ्जेद् गजेद् गञ्जेच्छब्दने गाजयेण्णिचि ॥ ५९ ॥