पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवम् ।

अव्यक्तशब्दे कवते कुवते त्वार्तशब्दने ।
कौतीति शब्दमात्रे स्याद् रवते रौति शब्दने ॥ २३ ॥

यावयेत जुगुप्सायां मिश्रणे यौति बन्धने ।
युनाति च युनीते च स्तुत्यां नुवति नौति वा ॥ २४ ॥

प्रेरणे सुवति प्राणिप्रसवे सूयते भवेत् ।
प्राणिगर्भविमोकेऽर्थे सूते शे श्यनि शब्लुकि ॥ २५ ॥

धूनयति धवति धवते धुनोति धुनुते धुनाति च धुनीते ।
धूनोति धूनुते स्युः पदानि कम्पे विधूनने धुवति ॥ २६ ॥

श्नि पुनाति पुनीते स्तां पवने पवते ङितः ।
प्रसह्य हृत्यां हरणे जिहर्ति हरते हरेत् ।। २७ ।।

भृञो बिभर्ति बिभृते भरते भरतीत्यपि ।
ऋदन्तस्य भृणातीति भर्त्सने श्नि तथा भरः ॥ २८ ॥

ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः ।
धरते धारणार्थे तु धरते धरतीत्युभे ॥ २९ ॥

गतौ ससर्ति सरति श्लुशपोर्धावति क्वचित् ।
तत्रेयर्त्यृच्छतीत्यर्तेः श्नि गतौ स्यादृणाति च ॥ ३० ॥

हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः ।
करोति कुरुते द्वे द्वे सम्पद्येते पदे क्रमात् ॥ ३१ ॥

भक्तौ वृणीते वरणे वृणोति वृणुते वृञः। .
वृञ आवरणे वा णौ वारयेद्वरते वरेत् ॥ ३२ ॥

ज्ञाने गारयते गरेन्निगरणे शब्दे गृणाति त्रयं
युक्तं ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि ।
सेके प्रस्रवणे क्रमाच्छपि णिचि स्यातां घरेद् धारयेद्
यद् दीप्तौ क्षरणे जिघर्ति तदिदं केचिद्विदुश्छान्दसम् ॥ ३३ ।।

प्रीतौ पृणोत्यृदन्तस्य व्यायामे प्रियते पृङः ।
मृणाति हिंसार्थे प्वादेर्मुङस्तु म्रियते पदम् ॥ ३४ ॥