पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दैवं

गतिगन्धनयोर्वाति वायतीति तु शोषणे ।
वयते वयतीत्येवं तन्तुसन्तान इष्यते ॥ १० ॥

गतो त्यागे यथासङ्ख्यं जिहीते च जहाति च ।
रै शब्दे रायतीतीष्टं रा दाने राति शब्लुकि ॥ ११ ॥

स्नातीति शौचे तु स्नायेदिति चेच्छन्ति केचन ।
क्षये क्षयति हिंसायां क्षिणातीति षितो भवेत् ॥ १२ ॥

निवासगत्योः क्षियति क्षिणोत्यावगुणे क्षिणोः ।
(एके क्षेरेव भाषायां क्षिणोतीति पदं विदुः ।)
जयेज्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ॥ १३ ॥

उत्कर्षप्राप्तिराद्योऽर्थो द्वितीयेऽर्थे सकर्मकः ।
अयत्येतीयते गत्यामधीतेऽध्येति चेङिकोः ॥ १४ ॥

सिनोति सिनुते बन्धे सिनीते च सिनाति च ।
ईषद्धासे स्मयेतेति स्माययेतेत्यनादरे ॥ १५ ॥

श्रीणाति पाके श्रीणीते सेवायां श्रयते श्रयेत् ।
मीनो मीनाति मीनीते हिंसायां मीयते ङितः ॥ १६ ॥

मिनोति मिनुते स्वादेर्गतौ मयति माययेत् ।
यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत् ॥ १७ ॥

लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात् ।
श्रवणे रीयते रीङो रिणाति गतिरेषयोः ॥ १८ ॥

व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि ।
प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः ॥ १९ ॥

अणौ यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत् ।
विहायसां गतौ डीङो डयते डीयते पदे ॥ २० ॥

पुञः सुनोति सुनुते प्रसवैश्वर्ययोरसौत् ।
गतो तयोश्च सवति द्विरुक्त्या तस्य सो न षः ॥ २१ ॥

स्थैर्ये ध्रवति गत्यां तु स्थैर्ये च ध्रुवतीति शे ।
दुनोति दूयते तापे दवतीति गतौ पदम् ॥ २२ ॥