पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
पुरुषकारोपेतम् ।

गर्ह गल्ह कुत्सायाम् । अनुदात्तेतौ । ये त्वेतत् पद्यं प्रबन्धान्त एव पठन्ति, तेषां सत्यपि वृत्तभेदकृते परभागे गर्हयायमुपसंहारो भवन् पुरोभागिनां श्रवणोत्सवमेव पुष्णीयात्, न चेदयमन्यो व्यत्ययेन पाठोऽद्रक्ष्यत ॥

 रहयेद्रहति त्यागे गतो रहेस्तु रंहति ।

  रह त्यागे'। कथादिभूवादिश्च । तत्र चान्त्याद्धेतुमाणिचि राहयति । 'रहि गतौ ॥

 श्ने तृणेढीति हिंसायां तृहतीत्यूदितस्तृहेः ॥ १९५॥

  तृह हिंसायाम् । तृहः श्नमि कृते ढत्वधत्वष्टुत्वढलोपाः। तृहू ष्टृहू तन्हू हिंसार्था । क्षीरस्वामी तु-'तृहू तन्हू ष्टृहू ष्टृन्हू हिंसार्थाः । तृहप्रभृतयश्चत्वारो धातवो हिंसाः ' इति । तत्र च तुंहति स्तृहति स्तूंहतीत्यपि कामं द्रष्टव्यम् । तृम्फादित्वान्नुम् ॥

 महयेन्महतीत्येते पूजायां णौ शपि क्रमात् ।

  'मह पूजायाम्' । आद्यः कथादिः । मंहत इत्यपि 'महि वृद्धौ' इत्यस्यानुदात्तेतो द्रष्टव्यम् । क्षीरस्वामी तु भाषार्थ इत्याह । तस्य तु मंहयतीति ॥

 चहयेचहतीयेते चहेः स्तां परिकल्कने ॥ १९६ ॥

  'चह परिकल्कने । चुरादिः कथादिश्चाद्यः । तत्र चाद्ये चपेति मैत्रेयरक्षितः । चहिश्चपिर्वात्रार्थे णिचमुत्पादयति मिञ्च भवतीत्यर्थः । अत्र च मित्त्वफलम् अचाहि अचहि चाहं चाहं

१. अन्योऽपि भाषार्थ इदिचुरादौ दृश्यते सिद्धान्तकौमुद्याम् . २. इमि

चेति शेषः.