पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५
पुरुषकारोपेतम् ।

 धृषेः प्रसहने यौ स्तां धर्षयेद् धर्षतीत्युभे ॥ १८१ ॥
 प्रागल्भ्यार्थे तु धृष्णोति परस्मैपदिनावुभौ ॥ १८१½ ॥

  'धृष प्रसहने' । 'धृषा प्रसहन' इति शाकटायनः । 'ञिधृषा प्रागल्भ्ये' । स्वादिः ॥

आलोचनार्थाण्णिचि लक्षयेत
स्याल्लक्षयेल्लक्षयतेऽङ्कनार्थात् ।

  'शम लक्ष आलोचने' । चितादिः । 'लक्ष दर्शनाङ्कनयोः' । अत्र मैत्रेयरक्षितः-- 'स्वरितेत्त्वमस्य केचित् प्रतिपद्यन्ते । एतच्च ज्ञापकं चुरादिण्यन्ताद् 'णिचश्च' (१-३-७४) इत्यात्मनेपदं न भवतीत्यत्र' इति । हरदत्तस्तु णिचश्च' इत्यत्राह-

'एष विधिर्न चुरादिण्यन्तात् म्यादिति कश्चन निश्चुनुते स्म ।
आप्तवचोऽत्र न किञ्चन दृष्टं लक्षयतेः स्वरितेत्त्वमनार्षम् ॥

इति ॥

स्यात् तक्षतीति त्वचनेऽथ वा श्नौ
तक्ष्णोति तक्षेच्च तनूक्रियायाम् ॥ १८२½ ॥

  'तक्ष त्वचने' । अत्र क्षीरस्वामी-'त्वचनं त्वचो ग्रहणम् । संवरणमिति दुर्ग' इति । यथादुर्गमेव च धनपालशाकटायनौ । अयं चार्थः 'त्वच संवरण' इति धातुपाठसिद्ध इत्यन्तरङ्गः । [१]अन्यस्तु 'सत्यापपाशे' (३-१-२५) त्यत्र त्वचं गृह्णातीति णिचि कृद्वृत्तिसिद्ध इति बहिरङ्गः । णिच्कल्पनं चात्रातिरिच्यते । [२]त्वक्षेत्येव तु बह्वनुमतः पाठः । तथा च 'तनूकरणे तक्षः'

(३-१-७६) इत्यत्र वृत्तिः । 'धातूनामनेकार्थत्वाद् विशेषणोपादानमिति । यदि हि त्वचनेऽपि तक्षतिः स्यात् ततस्तद्धानायैव


  1. त्वग्ग्रहणरूपस्तु.
  2. त्वक्ष त्वचन इत्येव, नतु तक्ष त्वचन इतीत्यर्थः.