पृष्ठम्:देलरामाकथासारः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला. ७७. राजानकभट्टाह्लादकविरचितो देलरामाकथासारः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाह्व- लक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितः। (द्वितीयावृत्तिः) स च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशितः । 1 शाकः १८४५, ख्रिस्ताब्दः १९२३. (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।) मूल्यं ७ आणकाः।