पृष्ठम्:देलरामाकथासारः.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः।
४९
देलरामाकथासारः।


कन्याथ सा तां जननीं ययाचे मातः खरीं देहविमुक्तिरस्याः ।
यथा भवेत्त्वं हि तथा कुरुष्व क्ष्मापालसूनोः प्रणयं विधाय ॥ ७॥
निर्बन्धतः सा निजकन्ययैवमभ्यर्थिता सादरगौरवेण ।
भूपालसूनोर्निकटं तदानीं योगीश्वरी तत्सहिता प्रतस्थे ॥ ८ ॥
तमाह दूरान्नरनाथसूनुं क्षणं प्रतीक्षख महाजन त्वम् ।
किंचिद्ब्रवीतुं मम विद्यतेऽद्य तवोपकण्ठे विपुलाभिलाषः ॥९॥
श्रुत्वेति भीत्याथ पुरःसरन्तीं दन्तालिकाकर्षणतो निरुद्ध्य ।
तां गर्दभी वर्त्मनि राजपुत्रो मुहूर्तमात्रं विनयेन तस्थौ ॥ १०॥
अभ्येत्य सा तं कुशलादिवार्तां पृष्ट्वा नरेन्द्रात्मजमाचचक्षे ।
कथान्तरे सा स्वसुतासमक्षं योगीश्वरी पादतले प्रणम्य ॥ ११ ॥
योगीश्वरी तद्गुणहृष्टचिता सिद्धा प्रसक्ता तव चाहमद्धा ।
विमृश्य तस्मात्तव नैव कांचिद्गर्हींं तु वेद्मि पृथुसद्गुणस्य ॥ १२ ॥
भवादृशं नैव तथापि वैरं महात्मनां दीनजनेऽतिपापे ।
चिरं प्रधर्तुंं सुतयुक्तमद्धा कुलीनपुंसामपरो गुणः कः ॥ १३ ॥
मुञ्चाधुनैतां तु खरीस्वरूपां दुष्कर्मसक्तामिह देलरामाम् ।
कृत्वा विवाहं सुमते स्वकीयां कन्यामिमां तुभ्यमहं ददानि ॥ १४ ॥
यथेतरे पुत्रविरोधसक्ता भवद्विधा नैव तथाविधाः स्युः ।
यदिच्छसि त्वं तदसौ ददाति तुभ्यं यथा कि तु तथा करिष्ये ॥१५॥
प्रसीद तत्पुत्र दयां कुरुष्व गृहाण कीर्तिं श्रय साधुवादम् ।
पुण्यं च वृद्धिं नय(?) दार्यसेव्यं भज स्वमार्गे त्यज कोपमस्याम् ॥१६॥
इयं सुता मे तव धर्मपत्नी यथा भवत्येवमुताधुनैव ।
तथा करिष्येऽधमवंशया तु किमेतया दुर्मतिवारवध्वा ॥ १७ ॥
तन्निशम्य नरनाथनन्दनस्तां जगाद वरयोगिनी ततः ।
एतया गणिकयातिपापया यन्ममापकृतमेव वेत्सि तत् ॥ १८ ॥
यातना बहुविधा विधाय तद्धर्तुमेव गणिकामिमां ध्रुवम् ।
विद्यते मम मनोरथोऽम्बिके किं करोमि भवदीयशासनात् ॥ १९ ॥