पृष्ठम्:देलरामाकथासारः.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० सर्गः ।
३७
देलरामाकथासारः।


मत्समीपमिह सन्मतेऽधुनान्विष्य भद्र हि कुतश्चिदुत्तमात् ।
तूर्णमेव पुटभेदनाद्धनाद्भोज्यमानय वरासवान्वितम् ॥ १२ ॥
सोऽथ तद्वचनमात्रतस्तदोत्पत्य खं सपदि सन्मतिः शुकः ।
आनिनाय ललितं कुतश्चिदस्यान्तिकं विविधमासवाशनम् ॥ १३ ॥
आसवं बहुविधं च भोजनं तच्छुकाहृतमनेन दुर्लभम् ।
सा सुधाफलसमे समं समास्वाद्य वारवनिता विसिस्मिये ॥ १४ ॥
प्रत्यहं स तु तथैव कीरराडाजहार वरमासवाशनम् ।
सोऽपि भूमितनयस्तया समं निर्विशङ्कमघसत्पपौ सुखम् ।। १५ ।।
एवमत्र शुकमन्त्रताहृतानल्पभोज्यमधुमुख्यभोग्यवान् ।
कालमेष दयितासखस्तदा कंचिदेव सुखमत्यवाहयत् ॥ १६ ॥
जातुचित्तमवदन्नृपात्मजं वारयोषिदथ छिद्रदर्शिनी ।
आर्यपुत्र न हि विद्यते....नौ कर्म किंचिदपि देहखेददम् ॥ १७ ॥
मन्दमन्दमपि तच्छनैः शनैर्भोजनं ह्यविरतं विधीयताम् ।
किं न नाथ सततं महामते स्वैरमत्र विजने मनोहरे ॥१८॥
वासरद्वयकृते यदानया माससंततमसौ शुकः सुधीः ।
तत्समाहरतु भोज्यमुच्चकैः सासवं सकृदनल्परंहसा ॥ १९॥
एष चापि न भवेद्गतागतैः खेदितो हि शुकराट् पुनः पुनः ।
हृत्प्रमोद उत(?)जावयोः प्रभो जायते बहुविधाशनेन तत् ॥ २० ॥
सोऽब्रवीन्नृपतिनन्दनस्ततस्तां तदा कपटवञ्चनोद्यताम् ।
ह्यस्तनं कथमिहोपभुज्यते नव्यमेव परिवर्त्य भोजनम् ॥ २१ ॥
वारितापि नितरां पुनः पुनः सा तदेव गणिका समभ्यधात् ।
सोऽपि राजतनयस्तथाकरोत्कीरमाशु विनियोज्य(?)सर्पतिम् ॥ २२ ॥
रंहसैव सहसागते शुके भोज्यमत्र परिगृह्य सासवम् ।
न्यस्तजानु नितरामपाययत्सा नरेन्द्रतनयं भृशं मधु ॥ २३ ॥
क्षीबतामुपगतं विलोक्य तं सा समञ्जसतरार्धभाषितम् ।
वारयोषिदतिहर्षितः स पप्रच्छ स प्रणयमुच्चकैरिति ॥ २४ ॥