पृष्ठम्:देलरामाकथासारः.pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
काव्यमाला।


 मह्यं याज्ञा यदिह भवता दीयते सादरेण
 क्षिप्रं सा चेद्यदि न विहिता तद्रुषं धत्स्व चित्ते ॥ ३५॥
 दैवान्निष्कारणमपि विभो चेत्प्रकुप्यस्यभीक्ष्णं
 तन्नो युक्तं सदयमनसां त्वादृशानां जनानाम् ।
 भूयोभिर्वा किमिह वचनैः किं प्रलापैश्च मिथ्या
 मां पादान्ते ध्रुवमपरथा विद्धि संत्यक्तजीवाम् ॥ ३६॥
 उक्त्वैवं तच्चरणयुगले संनिपत्य प्रभूत-
 प्राप्तस्वान्तस्मरशरभरासारसंभूतपीडा ।
 तत्कालं सा करुणकरुणं गाढरागंगृहीता
 वक्षोजोध्रवच्युतनयनबाष्पाम्बुधारा रुरोद ॥ ३७॥
 त्यक्त्वा मौनं सपदि कुपितः स्वार्थलोभगृहीतो
 दूरं कृत्वा विधिमपि हठात्सिद्धिमिच्छन्वराकः ।
 तां रागान्धामथ स शनकैराचचक्षे कथंचि-
 तद्वक्त्रालोकननिरतदृष्टिं निजां संनियम्य ॥ ३८ ॥
 त्वं मे भर्ता त्वमसि दयितः प्राणनाथस्त्वमेव
 त्वं सर्वस्वं मम यदपि चास्ति प्रभो तत्त्वदीयम् ।
 वाङ्मात्रेण प्रतिदिनमहो भाषसे चैवमद्धा
 प्रत्यक्षं तन्न हि तु फलतो लभ्यते किंचिदेव ॥ ३९ ॥
 इत्थं तद्वचनेन जातकुतुका सोद्वाष्पनेत्रा ततः
 पप्रच्छाङ्घ्रितले निपत्य सहसा साभ्यर्थनं सादरम् ।
 किं गूढं भवता विनाप्यकरवं कार्य ममेहोच्यतां
 ज्ञात्वा तत्सदसद्विनिर्णयमहो यद्रोचते तत्कुरु ॥ ४० ॥

इति देलरामाकथासारे सरोषकामुकानुनयो नाम पञ्चमः सर्गः ।

षष्ठः सर्गः।

श्रुत्वा तत्स वणिगुवाच दुर्मतिस्तां नैवासीन्मम विहगीपलेऽतिलिप्सा ।
वक्षःशीर्षमपि तदीयमेव भोक्तुं वाञ्छाभूस्किमपरमांसचर्वणेन ॥ १॥