पृष्ठम्:देलरामाकथासारः.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः ।।
१५
देलरामाकथासारः।

 यदेव भवती जगाद जननि प्रियं मे हितं
 तदद्य विहितं मया सपदि सावहेलं निशि ॥ १५ ॥
 निशम्य वणिजो वचस्तदिति सा विमृश्य क्षणं
 जगाद जरती विहस्य वणिजं गुरुज्ञानवित् ।
 यदत्र तनया भवद्वरतरं हि सारं परं
 न जग्धमपि तत्त्वया प्रचुरकाम्यसिद्धिप्रदम् ॥ १६ ॥
 स चावददथो किमन्यदधिकं ब्रवीषि द्रुतं
 ह्यतो जननि कथ्यतां हृदि विमृश्य मे निर्णयात ।
 मयैव ननु खादितं सकलमेव चैकाकिना
 तयार्पितममन्दरागवशतः सगात्रं पलम् ॥ १७ ॥
 उवाच जरती पुरः शृणु वदामि सत्यं तव
 भृशं तनयसारभूतमभवद्विहंग्याः शिरः।
 उरश्च यदहो तदेव खलु तत्सुतौ जक्षतु-
 स्त्वया यदपि भुक्तमद्य च तदन्यमांसोपमम् ॥ १८ ॥
 स्वपुत्रयुगखादितावयवहीनभाण्डं ततो
 विलोक्य सहसा भृशं तनयभूरिदुःखाकुला ।
 त्वदीयभयकारणादपि कुतश्चिदानीय सा
 निहत्य शकुनि परं किल तदङ्गतोऽपूपुरत् ॥ १९ ॥
 स सार्थपतिराह तामथ विचिन्तयन्स्वात्मनः
 कुभाग्यपरिजृम्भितं प्रसभविप्रतीसारवान् ।
 क एतदशनेन संभवति मातरुच्चैर्गुण-
 प्रभावगरिमा च को यदनिशं प्रशंसस्यलम् ॥ २० ॥
 तमाह जरती ततस्तनय यो हि भुङ्क्ते शिर-
 स्तदीयमुत यत्र यत्र हि तिष्ठति प्राज्यधीः ।
 अवाक्ष्यति स तत्र तत्र सहसैव राज्यं मह-
 त्सुखं च कमनीयमेव नितरां यथेष्टं शुभम् ॥ २१ ॥