पृष्ठम्:देलरामाकथासारः.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
काव्यमाला ।


श्रुत्वैतत्सपदि ससंभ्रमं सदुःखं तद्भाण्डं स्वयमुपसृत्य मेरभक्ता ।
शीर्षेणापि च ननु वक्षसा विहीनं हर्षोन्मुक्तनिजमना ददर्श तत्र ॥६॥
 अन्यथातितशकुन्तकर्षितोरःशिरःसु परिपूरिताङ्गकम् ।
 तच्चकार सहसा तथैव सा द्रव्यगौरवनितान्तसौरभम् ॥ ७॥
 गृढमेव ननु तत्ततः समादाय भाण्डमतिमात्रहर्षिता ।
 रम्यकल्पितसुवेशशोभिता सार्थवाहनिकटं जगाम सा ॥ ८॥
 आगतामथ स भाण्डधारिणीं तां निरीक्ष्य गुरुजातसंपदः ।
 गाढरामपरिरम्भचुम्बनाद्यैरतोषयदतीव भूरिशः॥९॥
 शाकिनी गदितशिक्षयादरात्तच्चखाद सकलं खयं पलम् ।
 अन्यमांसमपि सा जघास तच्चित्तरञ्जनकृतेऽनुरागिणि ॥ १० ॥
 सोऽथ सार्थपतिरेतया समं राजयोग्यवरभोगरूपया ।
 उच्चकैर्विविधचेष्टितं व्यधात्स्वात्मगुप्तसदने यथेप्सितम् ॥ ११ ॥
 क्षणं सघनसंमदं ललितकुन्तलाकर्षणं
 क्षणं च परिचुम्बनं सुभगतत्कपोलद्वये ।
 क्षणं मधुरमद्यपानमपि जानुयुग्मं पुरो
 निधाय च ससंभ्रमं मणिमये महाभाजने ॥ १२॥
 मुहुश्च परिरम्भसंभवसुखामृतास्वादनं
 मुहुर्मदनविभ्रमं...........मुहुर्नर्म च ।
 मुहुः स्वगुणकीर्तनं मुहुरपि प्रियाः सत्कथा
 मुहुश्च कमनीयचेष्टितमलं रतिव्यत्ययम् ॥ १३ ॥
 वणिक्स इति भूरिशो ह्यनुभवन्समं चैतया
 निनाय रजनीं मुहूर्त....बलं सुखं हर्षवान् ।
 ततः समुदिते रवौ प्रतिमुमोच तां वल्लभां
 स्वकीयसदनं प्रति प्रचुरभोगसंतर्पितः ॥ १४ ॥ (तिलकम्)
 ततः समुपसृत्य तां स वणिगाह हर्षान्वितो
 गृहस्थजरतीस्त्रियं कृतनमस्कृतिस्तत्पुरः।