पृष्ठम्:देलरामाकथासारः.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः।]
देलरामाकथासारः।


 द्रुततरमुपसृत्य प्राह नम्रोत्तमाङ्गो
 भवतु जननि हन्त व्यापदद्यैव सा मे ॥१॥
 वच इदमथ तस्याकर्ण्य सद्यस्तिरोभू-
 द्विपुलजनितचेतोविस्मया सा कुरङ्गी ।
 त्रिचतुरपदयातस्यावनीशस्य वाजी
 सपदि विधिनियोगाद्धन्त पञ्चत्वमाप ॥ २॥
 निजकटकसमीपप्राप्तमात्रेऽथ पभ्द्यां
 सपदि धरणिनाथे दुःखनम्रोत्तमाङ्गे ।
 विपुलसुभटचक्राक्रान्तसर्गमृगव्या(?)
 विविधनिशितहेतिर्व्याधसेना जगाम ॥ ३ ॥
 तदथ सकलसैन्यं हन्तुमभ्युद्यतां तां
 सपदि शबरसेनां वीक्ष्य सर्वेऽप्यमात्याः।
 प्रवरहयगणानारुह्य तूर्णं तु जग्मु-
 नंगरमवनिपालं तं पदातिं विमुच्य ॥ ४ ॥
 सकलविपुलसैन्ये विद्रुते ते पुलिन्दा
 नरपतिमिममेकं वीक्ष्य दीनं पदातिम् ।
 रुरुधुरथ समेत्य ज्यातले संनिपात्य
 पृथुतरमुरुरज्ज्वा दोर्युगं चापि बद्धा ॥ ५ ॥
 परिहृतसकलालंकारभूयिष्ठरत्नं
 धरणिपतिममन्दप्रत्तगात्रप्रहारम् ।
 मुमुचुरथ कथंचिद्रज्जुबन्धं निवार्य
 स्रवदपरिमितासृग्धारमेतं किराताः ॥ ६॥
 तदतिघनरुषाथात्रान्तरे तत्सहायाः
 सपदि ददुरमन्दानन्दितास्तत्स्वराज्यम् ।
 द्रुततरमपरस्मै गोपुरे संनिधाय
 प्रथितविपुलशौर्यात्रक्षिणो हेतिहस्तान् ॥ ७ ॥