पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/12

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

महात्मनो वदने न प्रसत्तिर्न विरक्तिश्च ददशे । स निर्विकारेणाकारे आह-“वत्स ! यदुक्त भवता, ‘मया बहूनामिच्छाः पूरिता’ इति, तत्सर्वथा मिथ्यैव । नाहमात्मनि किमपि तथाविधमलौकिकं सामर्थ्यं कलयामि, येन लोकानां कष्ट दूरीकरणे वाञ्छापूरणे च प्रभवेयम्, अहं तु लोकानापद्ग्रस्तान् दृष्ट्वां बाढमन्तरुत्पीडितो भवामि केवलं जगन्निय- न्तारं परमात्मान प्रार्थये यत् ‘दयासागर! भगवन् ! हरे ! दुःखितानां दुःखानि त्वरितं हरेति'। मम हि सा प्रार्थना स्वीकृता भवतु न वा, दुःखि तानां दुःखान्यपयान्तु न वा, सर्वमेतदहं न चिन्तयामि । एवं चिन्तनं किलाऽनधिकारचेष्टति मे मतम् । यच्च भविष्यदर्थप्रकाशनचेष्टामुद्देिश्य भवतोक्तम् तत्राऽपि केवलं तथाविधार्थावगमाय प्रयतनमेव ममायत्तम्। इयानेवात्र विशेषः, भवादृशां सांसारिकाणां स्थितेरपेक्षया मम स्थितावस्ति किंचिद्वैशिष्ट्यम् ।"

 महात्मां वदन्नेव मध्ये किञ्चिद्विरमतिस्म, आवां तत्कथनं सावधान- माकर्णयावो न वेति ज्ञातुमेव तेन तथा कृतं स्यात् । मयाऽपाङ्गप्रेक्षितैर्मे- घश्यामो दृष्टः, स एकाग्रचित्तो महात्मनो वचनं श्रृण्वन्नासीत् । अहमपि महात्मनो वचनश्रवणे एकाग्रताऽभिनयमकरवम् ।

 पुनरब्रूत महात्मा-- "पश्यत, व्यापकोऽयं विषय तथाऽप्यहं परिमितै- रेव शब्दैः स्वाभिप्रायं कथयामि, अधिकं प्रपञ्चयितुं' न ममावकाशोऽस्ति, नापि भवतोरपि। संसारोऽयं दुःखसागर इति कथ्यते—तेषां कृते ये तत्र समासक्ता वर्तन्ते। विविधानां वाञ्छानां भावनानां मोहजनितस्वार्थानां लालसानां च युद्धस्थलमेव किल संसारः। सर्वेऽपि मिथः प्रतीपाः स्वाकाङ्क्षाः पूरयितुं प्रयतन्ते। सर्वोऽपि वाञ्छति यदमुकं वस्तु मया लभ्यताम्, ममायं स्वार्थः पूर्णो भवतु, तत्रान्यस्य कियदनिष्टं भवतीति न कोपि चिन्तयति। अत एव परस्परमिच्छानां वासनानां च भूयान् संघर्षों भवति, यः खलु दुःखस्य निदानम् । कामक्रोधलोभमोहात्मिका यवनिका सर्वस्यैव दृक्शक्तिं तिरोधत्ते । अत एव प्राय: सर्वोऽपि जानन्नपि, शान्तेन चेतसा स्वार्थहीनेन हृदयेन च, कमपि विषयं विवेचयितुं न शक्नोति । अनेनैव हेतुना भविष्यतोऽर्थस्य वास्तवं रूपमवगन्तुं न शक्नोति सांसारिको जन:। यश्च कश्चित् किंचिद्वगच्छति सोऽपि मृषाभूतमेव सत्यमिति विपर्यस्यति । यदि सांसारिकेष्वेव कोऽपि निरपेक्षदृशा विवेकयुक्तेन हृदयेन,गम्भीरेण चेतसा वासनाश्चेतसो दूरमपसार्य, निःस्वार्थेन मनसा भवि-