पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ चतुर्थोऽनुवाकः ] तैत्तिरीयोपनिषदीपिका । आत्मानम् । प्र मा पद्यस्व प्रपयस्व। अहं जअस्मीति साक्षात्कारबघेन इद्रपमागच्छे स्यर्थः । अत्र स्वाहान्ता अष्टौ मन्त्राः । एतैः सर्वैर्भवैरेवमसंयमैरभिः । पठ एव K स्वाहान्तैजिभिश्च होमार्थं स्वाहान्तत्वेन पठित्वा होमः करणीयः । जपस्तु यEठ:- रत्यवगन्तव्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां ततैतरीयोपनिषदीपिकायां शीक्षावल्यां तृतीयोऽनुवाकः ॥ ३॥ अथ चतुर्थोऽनुवाकः पूर्वमोंकारस्य सहस्रशाखस्वसुतं तदेतत्प्रधानशाखाठ सिद्धाश्च प्राधान्यं च भूरादिब्याह तीनामस्मिन्प्रपञ्चे। ततो व्याहृतयो हृदिस्थाःतापासनं स्वाराज्यफलमाह-भूभुर्लोक, त स्थः प्रपञ्चो धूरितिशब्दाभिधेयः ।भुवोऽन्तरिक्षलोकः । तत्स्थःप्रपत्रो भुव इत्युच्यते । सुवः स्वर्गःतत्स्थःप्रपचः सुवरित्युच्यते। इत्यनेन प्रकारेण । वै स्मर्यमाणाः। एता इदानीञ्चकाः। तिनजिसंख्याका वेदत्रयात्मिकाः । व्याहृतयःआ अधिकारीटं विविधमासमन्ताद्धरन्ति प्रयच्छन्त्यधेकायनेष्टं वा विविधमासमन्ताद्धरन्ति विनाशयन्तीति व्याहृतयस्तासों भूर्भूवः सुवरिति तिसृणाम् । उ अपि ह किल । स्म प्रवेदयत इत्यनेन संबध्यते । एतां वक्ष्यमा णां चतुर्थी चतुःसंख्यापूरणीम् । माहाचमस्यो माहांश्चासौ चमसोपलक्षितानेकयागसं . पत्रश्च महाचमसःतस्यापत्यं माहाचमस्यः । प्रवेद्यते प्रकर्षेण निवेदितवाञ्ज्ञात्वोकवानि त्यर्थः । ऋषेरतुस्मरणमुपासनार्थमिति संप्रदायविदः। तामाह—महस्तेजः स्वयंप्रकाशम् । इत्यनेन प्रकारेण । आवेदने कः प्रकर्षे इत्यत आह--तन्महः । ब्रह्म देशकालवस्तुपरिच्छे दयं तस्मिनियं दृष्टिः करणीयेत्यर्थः । यद्वेस्युक्तं स प्रसिद्ध वक्ष्यमाण आत्माऽस्म- त्प्रत्ययालम्बनः प्रधानभूत इत्यर्थः । अङ्गान्युपसर्जनभूतानि । अन्या भूराद्या देवता व्याह- त्यधिष्ठात्र्यः। अहं महो ब्रह्मरूपमस्मि मम भूराया व्याहृतिदेवता अङ्गजनीत्युपासनं करणीय मित्यर्थः। नड भ्रादिषु शब्देषु का देवता इत्याशङ्कय व्याहुतीनामर्थमाह-भूः प्रथमा व्याहृतिः । इतिरत्रकरणार्थः । वै स्मरणार्थम् । अयं प्रत्यक्षो लोको भूलकः । भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः। अन्तरिक्षे वावाभूम्योरन्तरालस्थो लोकः । असौ परोक्षो लोकः स्वर्गलोकः । भुवःसुवरितिव्याहृतिपर्यायद्वयेऽपीतिशब्दावनुकरणार्या । महश्चतुर्थीं व्याहृतिः। इतिरतुकरणार्थः । आदित्यश्चन्द्र (त्यः सूर्यः ?)-मण्डलाभिमानी जगत्प्राणः , आदित्यस्य महोब्याहृयात्मनोपास्यमानस्य महत्वमुपपादयति । आदित्येन वावाऽऽदित्येनैव। सर्वे निखिळाः लोका भूरादयाः । महीयन्ते पूज्यन्ते सर्वव्यवहारक्षमा भवन्तीत्यर्थः। (१) वमन उपास्य°–पाठः ।