पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमोऽनुवाकः ( अखब्रह्मोपासकव्रतम् ) अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अर्बर् । शरीरमा दम् । प्राणे शीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तत्रै- तदपत्रे मतिंष्टिदम् । महन्भवति । केन महत्त्वम् ? इत्यत आह-प्रजया पुत्रादिना पशुभिर्गवाश्वा दिभिर्द्रह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा, महान्भवति कीर्णा ख्यात्या इवानमेतया ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि श्रुणुवीभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ किंच, अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् तस्माद्भुतमिवान्तं न निभ्द्यां तस्यैवं ब्रह्मविदो व्रतमुपदिश्यते । व्रतोपदेशोऽन्नस्तुतये, स्तुतिभाक्त्वं चा स्रस्य ब्रह्मपलब्ध्युपायत्वात् । प्राणो वा अन्नम्, शरीरान्तर्भावात्प्राणस्य-यद्यस्यान्तः प्रतिष्ठितं भवति, सत्तामात्रे विवक्षिते, वसूकरादिरपि शरीरस्थित्याक्षिप्तनेनान्नवानिति विद्यायाः फलविशेषो नोक्लः स्यात्, अतस्तदाप्रभूतत्वविशेषणं निक्षिप्तमित्यर्थः । एतच्च दृष्टफलं ब्रह्मविदो जीव न्नृतस्याप्यविद्यालेशवशाद्वैताभासं पश्यत्तो नानुपपन्नम्; यस्येश्वरस्यानुग्रहादविदुषामप्यन्ना दिसमृद्धिश्यते, किमुत तदात्मतत्वं साक्षादबुभवतामिति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दशिष्यानन्दशानाविरचिते तैत्तिरीयोपनि पच्छांकरभाष्यटिप्पणे भृगुवल्ल्यां षष्ठोऽनुवाकः ॥ ६ ॥ अन्नमपकृष्टं प्राप्तं न निन्या–“ यदृच्छया चोपपन्नमद्यच्छुष्ठखतांवरमै ” इत्युक्तवान् । ब्रह्मविदो नियमाभिधानं साधकस्यानुष्ठानार्थम् । एवं वाक्यार्थज्ञाने लक्ष्यपदार्थानुसंधानें मुख्यं साधनं, तत्फलं चोपसंहृत्य, अधुना विचा (१) °भप्रचा' --पाठः।(२ ) ?