पृष्ठम्:तिलकमञ्जरी.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। सम्यगावेशितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्मकोक्तियुकीनामामा- यलन्धजन्मनामसन्मार्गगतिनिसर्गविद्विषां वियागुरुणामहरहः संग्रहम- करोत् । उपनिन्ये च तेभ्यः शोमनदिनभइ निवर्तितसमखेतिकर्तव्यः सावमनुपहतसूक्ष्मक्षौमकल्पितोसरासंगमनुलिप्साङ्गमामोदिन्यमलयजरसेन प्रत्युरसमामुक्तमुक्ताकलापमुपरचितरोचनातिलकरुचिरललाटमुत्तमानप- टितमालतीमुकुलगण्डमालमवदातवेषतया सविशेषदर्शितादरमभ्युल्थि- तायाः पुरः सरखत्याः सितांशुषवलया शरीरच्छाययेव च्छुरितमात्म- जमवनिपतिपूजाविशेषवर्षितप्रीतयध तनिर्विशेषदर्शिनः पुरःसरम- शेषाण्यपि यावलोहीनि शास्त्राणि तस्मै क्रमेणोपादिक्षत् ॥ कुमारोऽपि सततामियुक्ततया गुरूणां नियन्त्रणपरतया दुर्विनीत- संनिधेः खाधीनतया सर्वागमोपनिबन्धानां कुशात्रीयतया च निज- बुद्धेरल्पनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभियोगश्च दशमिर- ब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वामिरुपविद्याभिर्विदांचकार । कला शास्त्रं च निरवशेष विवेद । विशेषतश्चित्रकर्मणि वीणावाये व प्रवीणतां प्राप। मुजबलं चास्य विनापितसुरासुर केसरिकिशोरस्येव सहजं शारीरमभवत् । आरब्धकार्यस्य त्रिभुवनेऽप्यशक्यमविजेयम- साध्यं च किमपि न प्रायेणाभूत् । एवं च परिणताशेषशास्त्रमासादि- तसकलास्त्रविद्वन्नरमुपलब्धसर्वबुधजनसाधुवादमारूढनवतारुण्यलक्ष्मी- लब्धपरिपूर्णसर्वावयवशोभमनुमोदितविद्यागुरुजनेन हरिवाहनमति- क्रान्ते षोडशे वर्षे हर्षनिर्मरो राजा विसर्जितैराकारणाय सादरमदा- राकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिमयसा विमवेन खभवनमानि- नाय । निवर्तिताखिलगृहप्रवेशमालश्वास्य नगरवायायामलघुवप्रालंकृत- प्राकारलहिताममदतोरणस्तम्भमुमयतो निखातयातकुम्भपूर्णकुम्मो-