पृष्ठम्:तिलकमञ्जरी.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी. जनादिकृत्यशुभे मुह निवर्तितानुचरलोकः परिगतप्रान्तमुत्खातखरैः समन्ततो वीरपुरुषैः प्रशस्ततरुपल्लवास्तृतमुखेन द्वारशाखासमिना मङ्गलकलशयुगलेनावमासितमुदारगन्धोद्गारगुग्गुलधूपधूमान्धकारदूरीक- वदुष्टचक्रवक्राक्षिसंचारमचिरपौतचरणाभिः प्रविश्य साशीर्वादमन्तः- प्रकीर्णकुसुमाक्षतकणाभिर्वन्धुपद्धाभिराबद्धमालगीतकोलाहलमदत्त वा- अपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम् , रचयत खानखानेषु रवचूर्ण- खस्तिकान् , दत्त द्वारि नुतनं चूतपल्लवदाम, विकिरतान्तरुत्फुल्लपर- जोपहारम् , कारयत सर्वतः शान्तिसलिलक्षेपमकृतकालक्षेपम् , आहरत भगवती षष्ठीदेवीम् , आलिखत जातमातृपटलम्, आरभण्वमार्य- श्रद्धासपर्याम्, निधत्त पर्यन्तेषु शयनस्य सद्योमिमश्रितां रक्षाभूति: रेखाम्', इत्यादि जल्पता तल्पनिकटोपविष्टेन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानमविरतचलपालवृन्तनिर्वाप्यमानसना- गरक्षोदपानोदकशरावमधिकोदन्धितात्मभिरचञ्चलावस्थानरुपाय वि- मितैरिव त्रिभुवनातिशायिशोममर्मकरूपमवलोकयद्भिर्मगलपदीपैः प्रकाशिताभ्यन्तरमदूरस्थितात्मव्यापारसत्वरसूतिकं प्रियायाः प्रसूतिः गृहमविशत् ।। प्रविश्य च सतर्षमुद्भूतप्रहर्षमितो विस्मयस्तिमितपक्ष्मणा लोचन- युगेन स्फुटविभाव्यमानसकलचक्रवर्तिलक्षणो यस्यां प्रतिक्षणमवलोक्य सुनोत्रिभुवनविलक्षणामवयवश्रियममन्दनिर्गतानन्दाशुबिन्दुरप्रतिपाद- नीयां सुखमयी कामपि दशां प्राप । निर्गत्य च विमोचिताशेषबन्धनः सदशमाधिपत्यस्य भूतेरुवारवायाः प्रमोदस्य च निजस्य विनायित- जगत्रयं मासमात्रमनुदिवसमुत्सवमकारयत् ॥