पृष्ठम्:तिलकमञ्जरी.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। ७५ तारोचितामपि क्षीरधवलामघत्त दृष्टिम् । तथा च प्रकृतिमन्दापि तस्मा गतिरमन्दायत । पीनापि जघनमण्डली पीनतामभजव । सततमात्मनाधः कृतस्य मध्यस्य गौरवं पश्यन्तौ लथत्वमासेदुरे दयितनिर्दयालेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखतां जन्मनुः खनौ । प्रवृद्धयोश्च काममनयोः खेन रूपेण मारमुखोदुमक्षमेव क्षामता मुमोच मध्यलक्ष्मीः। अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिर कधुतामायताः प्रसस्रुः पदन्यासेषु निःश्वासाः। प्रतिदिवसमुपचीयः मानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत । तथा हि-वासभवनाङ्गणममिषु खिन्नाशरदाप्रसन्ने मानससरःपयसि ससखीजना खातुमियेष । मध्यंदिननिदाघजनिता उत्कण्ठायलका पल्लवितकल्पपादपलताकुलेषु कुलगिरिनितम्बारामेषु रन्तुमभिललाप । विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सांध्यमार ब्धमप्सरोमिः प्रेक्षानृत्यमीक्षितुमाकासत् । अग्रतः प्रपश्चितविचित्रा- ख्यानकेन अव्यवचसा कथकनारीजनेन विविधं विनोधमानापि दिव्यकथासु कर्ण ददौ । विधृतविकोशपुष्करेण तथा निजकरे यथा सुभटनिकरे दृष्टिमनयत् । अपास्तरणपरिकरं प्रकामगुणवन्तमपि मृत्यलोकं पर्यहमिव सौवज्ञमैक्षत । सर्वदिच्यापिना पत्युरपि प्रतापेन समतप्यत । प्रहीकृताशेषभूभुजा गुरुजनस्यापि गौरवेण म्लानिमगमत् । अप्रणयिनापि प्रार्थिता सर्वखमदित । कृतापकारेऽपि करुणापरा प्राणिनिवहे बभूव ॥ पूर्णेषु च क्रमेण किंचित्सातिरेकेषु नवसु मासेषु सारतिथिवार- करणाश्रितेऽतिश्रेयस्यहनि पुण्ये मुहर्ते यथावमुषस्थानस्थितैः कौतु- २. गर्भालसत्वादत्यवर्गेऽवज्ञा. १. अफ्गतपखरण.