पृष्ठम्:तिलकमञ्जरी.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ 'झुग्गमासाइपमुह विदिलं कमम्मि गोरसे पडछ । ता तसजीवुप्पत्ती भणन्ति दहिए तिविणुम्बरिए ॥' 'तजिनशासन एवं' इति निखिल्स शोभनमुनेः शोभनबोपात्सम्यक्त्वप्रतिपत्ति पुरःसर सम्यक्त्वं मेजे। कर्मप्रात्यादिजैनविचारप्रन्थेषु प्रकृत्या प्राज्ञः प्रावीण्यमवहन प्रातः पात- जिना वसरप्रान्ते- 'कतिपयपुरस्वामी कायव्ययैरपि दुर्घहो मतिवितरता मोहेनाहो मयानुसृतः पुरा । त्रिभुवनपति दयाराथ्योऽधुना खपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ।। सव्वत्य अत्यि धम्मो जा मुणियं जिनं न सासणं तुम्ह । कणकाजुराण कणगुव्य ससियपयमलम्भमाणाणम् ॥ देशाधीशो ग्राममेकं ददाति प्रामाधीशः क्षेत्रमेकं ददाति । क्षेत्राधीशः शिम्बिकाः संप्रदत्ते सार्वस्तुष्टः संपदं खो ददाति ॥" इत्यादीनि चाक्यानि पठन्स धनपाल: कदाचिपेण सह मृगयां नीतो धनपालोऽभिहितः- "कि कारणं नु धनपाल मृगा यदेते व्योमोत्पतन्ति बिलिखन्ति भुवं वराहाः । देव त्वदनचकिताः श्रयितुं खजाति- मेके मृगामृगमादिवराहमन्ये ।' राजा बाणेन मृगे विद्धे सति तद्वर्णनाय विलोकितमुखो धनपाल: प्राह- 'रसातलं यातु तवात्र पौरुषं कुनीतिरेषा शरणो खदोषवान् । निहन्यते यदलिनापि दुर्गलो हहा महाकाष्ठमराजकं जगत् ॥' इति तपिसनाकुडो तपः किमेतत्' इत्यभिवधानः-- 'वरिणापि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । वृणाहाराः सदैवैते हन्यन्ते पशवः कथम् ।।' १. 'मुहमाषादिप्रमुख विदरूमपके गोरसे पतति । तदा सजीवोत्पति भणन्ति दशि विदिनोडरते।' इति पाया. २. 'सर्वचास्ति धमों गावात जिनं न शासनं तब। कनकापुराणां पायवानिय अतितपयमकममानानाम् ।। इति भावा.