पृष्ठम्:तिलकमञ्जरी.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ काव्यमाला वायसकुलावलोकितबलिषु इयमानेषु वैश्वदेवानलेवध्ययनमुखरेष्वि- तस्ततो प्रमत्सु गृहपतिमवनवनखण्डअमरेषु भिक्षाचरेषु प्रवातपट्टशा- लावलम्बितपञ्जरे पाकपिञ्जराणि कलयति तरुफलानि संवृतालापे शुकसारिकाकलापे निवृत्तरसवतीधूमेषु समुपलिप्यमानाजिरभूमिषु प्रक्षाल्यमानासनेषु माय॑मानकांस्यरजतादिभाजनेषु भोजनशालासंचार्य- माणविविधाहारपाकेषु प्रतोलीशिखराधिसढे पुरोहितपरीक्ष्यमाणाध्य- यनमुखरोन्मुखद्विजेषु सर्वतः संवृतेषु सत्रिणां मवनेषु भूमिपतिखलो- किताभिमतनगरीप्रदेशः समासादितावसरैः श्रवणमूलमागत्य मध्याह्न- कृत्याय प्रवर्तितो मागघश्लोकैरधिकृतैश्च राजलोकैः प्रववृते शनैः शनैः खनिवासमागन्तुम् । अवहिताधोरणचालितवारणश्चो कृत्य विकृतेन सत्कालमाकान्तचूडामणि दिवसमणिमदृष्टपूर्वमारा इष्टुमागतेन पौर्णमासी- हिमगभरिखनेव निवारितललाटंतपातपःशिलातपत्रेण हयखुरोबूतरथ्या- रेणुधूसरितनेपथ्यरातपम्लानमौलिदामभिः सर्वतोऽनुगम्यमानो नृपति- भिरुपर्युपरि संदानितानेकवन्दनमालमूर्ध्वविधृतवेत्रयष्टिभिः प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिरपालैर्निरीक्षिताशेषकक्षान्तरम- न्तरिक्षोल्लेखिभिरनेकशतसंख्यैर्येषां सितपासादैः सर्वतः समाकुलं राजकुलमाससाद ॥ द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तिर्यगुनमित- मुखसंशया मखाप्योभयतः पार्थिवसमूहमन्तः प्रविश्य द्वितीये द्वारे धारणादवततार । निवारितपरिवारलोकब्ध द्वारपालैः परिमिताप्तराजपुत्र- परिवृतम्बरणाम्यामेव गत्वा मध्यमां मण्डपिका तन्मध्यभागे तत्क्षणो- पलिसाया निरन्तरक्षिसरसपुष्पप्रकरसुरभेरास्थानवेदिकायाः पृष्ठमागे प्रतिष्ठापितमुमयतः संयोजितमृगारमणिदारूनिर्मितोदारमन्तर्वारणकम-