पृष्ठम्:तिलकमञ्जरी.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। क्षितिपालशिथिलिवकरग्रहाः खेदनिःश्वासानिव समुत्सष्टुमुष्णान- भखतः खैराखैरमारेभिरे ककुमः । तरुमूलदृश्यमानश्यामपरिमण्डल- च्छायावल्याचलवदातपदाहविच्छेदाय देहनिहितार्द्रपमिनीवला इवा- लक्ष्यन्त नगरोपान्तवनभुवः । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजना: संवेदना इव सुरगृहागणेषु रे सुरतश्रान्तदेवलकवदनवातनिर्भराध्मात- कुक्षयो विशृङ्खलं धूपवेलाशङ्काः प्रमिन्नशवक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगाहाय । सलयमप्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः कपाटदारुपाशकनिर्दयास्फालनवाचाला निग्रहोन्मुखापणिकसंघृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि । क्रमेण च कठोरतां प्रपन्ने दिवसतारुण्ये किंचिदुपरतपौरकोलाहलायां नगर्या विनिर्गतग्रामलोकस्तोकसंगमेषु शृङ्गाटकेषु प्रहृष्टजरठच्छात्रसत्वरो- चार्यमाणग्रन्थादिप्रथितदेवतास्तुतिश्लोकासु, वन्दिताचार्यचरणशिष्य- गणसंब्रियमाणनिजनिजपुस्तकासु, क्षणमात्रप्रवृत्तयहच्छालापरमणीयासू- विष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुचरगृहीततेलामलककहतेषु प्रस्थितेषु स्नानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु न्यञ्चचधुशकुनिपीयमाननिमविश्रान्तसारणिजलासु, विरता- रघट्टक्रमसमुच्चसत्सलिलमजत्सोपानासु गृहकर्मविरताभिंगेंहिनीभिरख- गापमानासु भवनवापीषु तृषितकलविडचक्रवालाकुलितपर्यन्तेषु पूर्यमाणेषु द्विजकुमारिकाभिः कुटजलेन निष्कुटलतामण्डपावलम्बिा प्रपिकापरेषु करार्पितोन्मृष्टतारताप्रभाजनासु दिवसलक्ष्मीष्विव समा खन्मण्डलासु हिण्डन्तीषु देवतायतनमण्डलेषु विमलाम्बरधरासु वृद्धास मर्नुसंध्योपासनोत्सुकासु गृहन्तीष्वभ्यु()कृणमनुक्षणावलोकितगलन्ति- कामूलसंगलज्जलकणासु द्विजातिगृहिणीषु गृहामिमुखतख्याखासीन