पृष्ठम्:तिलकमञ्जरी.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकटप्रतिछन निजसहोदरामर्षमावाहादशाब्दी यानत्वदेशनिलियोनदर्शनप्रवेशेन ततोपासकैरख्यमन्पर्वमया गुरुपुरुषेयाहूयमानेषु सम्मासिसान्तपारामारस्था स शोभमानामा तपोषनो गुरूनापुच्छप तत्र प्रयातो पारामां प्रविशन् पण्डितबनपाकेन राजपाटिकायां बजता ते सहोदरम्' इत्यनुपलक्ष्य सोपहारम् गर्दभदन्त भदन्त नमखें इति प्रोके 'कपिएषणाय वयम भुखं इति शोमनमुनेचसान्तसमस्कृतो मया नर्मणापि 'नमो' इत्युणेऽनेन पयस सुर्य खुधरता वचनचातुर्येण निर्जितोऽस्मि' इति तत्कस्याविषयो पूरम्' इति धनपालस्यालापैः 'भवत एवाविषयो वयम्' इति शोभनमुनेबिमाकर्म बटुना सह निजसोधे प्रस्थाप्य तत्रैव प्रस्थापितः । स्वयं निजसौधे समागस धनपालः प्रियालापैः सपरिकरमपि तं भोजनाम निमन्त्रः प्राकाहारसेवा- परैनिषिद्धः । बलादोषहेतुं पृच्छन्- 'भजेम्माधुकरी पूर्ति मुनिम्लेंच्छकुलादपि । एकानं नैव भुजीत बृहस्पतिसमादपि ॥" तथा च जैनसमये वशवकालिके- 'मधुकारसमा शुद्धा जे भवन्ति अणिस्सिया। नाणापिण्डरया दन्ता वेण बुचन्ति साहुणो ।' इति 'खसमयपरसमयाभ्यां निषिद्ध कल्पितमाहार परिहरन्तः शुखाशनभोपिनो वयम्' इति तचरित्रविचित्रमनाः ससृष्णीकमुत्थाय सौधमाप । मजनारम्भ गोचरचर्यया समागतं तन्मुनिद्वन्दमवलोक्य सिद्धनपाके तबामप्पोपढौकित दनि मुनिभ्याम् 'व्यतीतकियहिनमेतत्' इति पृच्छपमाने धनपालः 'किमत्र पूतयः सन्ति' इति सोपहासमभिदधानो 'व्यतीतविनद्यमेतत् इति प्रामण्या निणीय प्रोकं ताभ्याम् "पूतराः सन्दीपत्र' इत्यमिहिते मानासनात्तदर्शनार्थमुत्याय तत्रागतः सन् स्थाऽधिरोपितदविसनिधी यायथावकपुम्मेऽधिरूढखवर्णजन्तु- मिर्दधिषिष्ट इन पाण्डरसामालोक्य जिनधर्म पीवदयाप्राधान्यं तत्रापि जीपोत्प- विज्ञानवैदग्ध्यम् । यतः। १. 'मकरसमा पुरावे भवन्सनिमिताः। नानापियारता बान्तान उमान्वे वापत सामा..