पृष्ठम्:तिलकमञ्जरी.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भीषयते ।' इत्युक्तवति राजनि विहस्य जातहर्षा लक्ष्मीः पुनरवोचत् । -'राजन् , अकृतपर्याप्तमतः परम् । नर्मकर्मणा जिता त्वयाहम् । किं त्यतिमात्रचतुरोऽपि वञ्चितस्त्वमेतेन दर्शितालीकोन्नतिना महा- पुरुषतामिमानग्रहेण, येनैवमुपदर्शितप्रसादायामपि मयि न किंचित्त्वया प्रार्थितम् । सर्वथा यदस्ति तदस्तु । कस्ते मनोरथानां प्रतिपन्थी भविष्यति । तवाशेषभुवनत्रयख्यातकीर्तिरार्तजनपरित्राणक्षमः क्षमापति- वृन्दवन्दितचरणारविन्दो बन्दीकृताष्टादशद्वीपभूपालसुन्दरीमिः सादर- विधीयमानशुद्धान्तवधूचरणपरिचर्यश्चतुरुदधिवेलाशिलोचयशिखानि- सातमणिशिलादारुमयजयस्तम्भो मत्प्रभावादचिरेण भोक्ता भूमिगोचर- खेचराधिपतिराज्ययोः प्रतापवान्पुत्रः । यस्योत्पन्नभङ्गचित्राष्टापदपाद- पीठपान्तसततनिषण्णः सविनमोक्षिप्तैर्दक्षिणकरैः प्रचलयन्नवसरेषु वालव्यजनकानि विलासयन्नपुत्रिकाविदग्धतां पास्यति प्रकटिताष्ट- बाहुदेहद्वयो जनोऽयम् ।' इत्युदीर्य भूयो जगाद-नृपचन्द्र, योऽयमसदृशसमक्तिहतहृदयेन महापुरुषचित्तवृत्तिसहचरीमौचित्यमुद्रा- माद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थमुपकल्पित- स्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव भया प्रदत्तः सर्वथा प्रयत्नेन रक्षणीयः । यदा च नवयौवनश्रिया प्रतिपन्नसर्वाङ्गस्त- बाजो भविष्यति तदा तस्य भूषणार्थमुपनेतव्यः । यद्यपि सुचिर- कालसचितेन सततानुगामिना सनृत्येनेव शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवीन्येव दुरितानि, तथापि नीतिरनुसर्तव्या, अतोऽस्य संग्रामभूमिमवतरतोऽपि विपक्षदुर्गाणि गाहमानस्य विषमाट- वीषु कार्यवशेन विशतोऽन्येषु च संभाव्यमानापत्तिषु स्थानकेषु अपवहरतोऽसौ विशेषतः संनिधापयितव्यः । सर्वदा निर्विघ्नमस्तु ते