पृष्ठम्:तिलकमञ्जरी.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काम्पमान। रसाकरस्वमुपगतः । तिष्ठन्तु चैते । नीचप्रकृतयोऽपि स्वया परिगृहीता 'चगति गुरुतां परामागता दृश्यन्ते । तथाहि पाणिविशेषाषि- शफलमपि मुख्यः पावनानां शमः, भुजाकुलदूषितमपि वन्य वन्दनम्, प्राकृतजनगृहीतदण्डमपि छायार्षिभिरुचमाजोपरिखं धार्यते असकृदासादितकलयोऽपि हरिणाइयवलस वासो माजमं करवालः, तिर्यमलोऽपि गोमयो हरितः लाभ्यः । किं च वयेते- क्षीरजलषिगर्भसंभवाहितीया कामधेनुस्त्वम्, सुरमसहवासिनी अामा कल्पलता, चक्रवर्तिचककृतार्चना चेतनश्चिन्तामणिः । किन प्रमच्छसि प्रसना प्रणपिनाम् , किं वा न विदधासि कल्याणमाराध्य- मानानुजीविनाम् । यद्यपि त्वया कथंचिदुपजातकृपया मनोरथा- नामप्यपथभूताः सकललोकहृदयहारिणः सुप्रसादसदृशाः पृथक्पृथ- ग्दर्शिताः समृद्धिविशेषाः, तथाप्येतेषु नास्ति मेऽमिलाषः । अमुनैव पूर्वपुरुषपमानोपार्जितेन विभवलेशेन कृतार्थोऽहम् । न मे प्रयोजन दिन्यजनोचितैरुपमोगैः । अब येनकेनचित्प्रकारेणानुप्रायोऽयं जनो प्राहयितन्यच कमप्यभिप्रेतमर्थम्, तदलंमन्येनेदमेव पाषितासि- यथाहमेषामशेषभुवनवन्दितावदासचरितानां चतुरुदषिवेकामधेसुंधरा- मुजामखिलदिनुखविसर्पतोदप्रप्रतापतया तुलितनिजवंशादिपुरुषादित्य- यासामिक्ष्वाकुवंश्यानामवनीता पश्चिमो न भवामि, यश च देवी मदिरावती जगदेकवीरास्मजप्रसविनीनामस्मत्पूर्वपुरुषमहिषीणां महिमा- नमनुविधते, तथा विधेहि । इत्यमिपाय ज्या किंचिदवनतमुखोऽम- वत् । देण्यपि श्रीरीपदवनमितबदनतामरसालपचसो विवीच्छति तात्पर्य अक्षिता निस्तरणतारफेण चक्षुषा क्षणमात्रमतिछत् । सहाच किषि- सुमितपदना शरज्योत्वाविशदेन वचनांशुअलकेन समनसः मसादः