पृष्ठम्:तिलकमञ्जरी.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। कल्पतरुतलनिषण्ण किनरारब्धगान्धारामगीतिरमणीयेष्वितखतः प्रथ- चमुखरमन्दाकिनीस्रोतःसरणिसिच्यमानबालपारिजातालवालकेषु सकि- अममाम्यदप्रमूकलमकरावभज्यमानसंतानकसरसपल्लवेषु हरिचन्दन- लतागृहोदरप्रसुप्तसुरतखिन्नसुरवनिताभिनन्धमानमन्दानिलानीतशीतल- सुधाकुण्डशीकरेषुनन्दनवनाभ्यन्तरेषु सविस्मयत्रिदशपालिकावलोकितः क्रीडासुखमनुभवसि । अथाधुनैवाधिगतविद्याधरेन्द्रभावः संकल्पान- न्तरोपनतमनल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुन्ध- मौक्तिकपालम्बमनिलदोलायमानद्वारवन्दनमालाप्रवालमुपहारकुसुमसौर- माध्वमधुकरशकारमुखरमणिकुट्टिमं विमानमधिरुह्य विदग्धवल्लभात- सुहृत्कदम्बकानुयातो विलोकयन्विविधान्याश्चर्याणि सशैलद्वीपकानना- मुदधिमर्यादां मेदिनी पर्यटसि । अथ मदीयप्रार्थनाया मुदितपुरंदरा तेनानुमोदितेन भरतमुनिना खयमागत्य सूत्रितमनाहतध्वनन्मेषमुरज- मनोहरमेकदेशोपविष्टतुम्बुरुताध्यमानवीणारणद्गान्धारग्राममागृहीतवेणुः किनरगणोपगीयमानविबुधसमनि प्रसिद्धमूर्च्छनमुद्विलासरम्भाभिनीय- मानरघुपुरःसरादिभूपालचरितमुन्नतप्रासादशिखरचन्द्रशालायां रचितर- अमूमिरवसरेषु द्रष्टुमागतानामष्टादशद्वीपमेदिनीपतीनां दर्शयसि दिव्यं प्रेक्षाविधिम् । किं बहुना । अन्यदपि यत्ते मनसि वर्तते तत्सर्वमा- वेदय, येनाचिरात्संपादयामि ।' इति वादिनीमेव तां नरपतिरुपजात- संमदः सप्रश्यमवादीत्-'देवि, सर्वमुपपन्नमेतत् । किं न संभाव्यते। प्रणतसुरसहस्रमौलिविश्रान्तपादः पुरंदरोऽपि देवस्स्वत्मसादादासादयति सुरलोकराज्यसुखानि । वासुकिरपि त्वयि सानुरागायामुरगकामिनी- चामरकलापोपवीज्यमानतनुः पालयति पातालनगराणि । कुबेरोऽपि खतनिधानानिधीनां नाथो जातः । सागरोऽपि वयि संभूताया