पृष्ठम्:तिलकमञ्जरी.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाकीर्णाष्ट्रितलः सरोवकन्यच्छत्रादिमिछने- खसागायत मांसलायतभुजः श्रीभोज इत्यात्मजः। मीसा योग्य पति प्रतापवसतिः स्थान मुबाल्मया बः खे वाक्पतिराजभूमिपतिना राज्येऽमिविक खबम् ।। बासीदिजन्माखिलमपदेशे प्रकारचाशत्मनिराजन्मा। मकन्ध देशपिरिति प्रशिदि यो दानदर्षित्वनिमुक्तिोऽपि ॥ शाओषापीती कुशलः करमा बन्ये च भोपेच गिरां प्रकृष्टः । तसात्मषन्मा समन्महात्मा देवः सपरिव सका। तजन्मा जनकाट्रिपहजरज सेवासविद्यालयो विप्रः सीधनपाल श्यविक्षदामेतामबधात्कयाम् । अक्षुण्णोऽपि विविचास्चरचने यः सर्वविद्याम्धिना श्रीमुखेन सरखतीति सदति लोणीमृता व्याहृतः ॥" विधमपालकविवरविरचिततिलकमखरीप्रस्तावनापद्यपर्यालोचनतः, "पुरा समद्धिविशालायां विशालायां पुरि मध्यदेशजन्मा काश्यपगोत्र: सदेवनामा द्विजो निवसझेनदर्शनसंसर्गात्प्रायः प्रशान्तमिथ्यात्वो धनपाल- घोमन-पुत्रायेगापितः 'कदाचिदागतान्ड्रीवर्षमानसूरीन्यणानुरागविजो- पाणये निवास्य निईन्दभक्त्या परितोषितान्सर्वशपुत्रान् इति चिया तिरोहित निजपूर्वजनिर्षि पृच्छंदवचनच्छकेनाविभागं याचितः संकेतनिवेदनालम्बनिधि- बर्ष पछी पुत्रदयादर्ष याचितो ज्यायसा धनपालेन मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः कनीयसि शोमने रुपापरः खप्रतिज्ञाभापातक वीर्य बालयितुमिच्छुः प्रतिवीर्य प्रतस्थे । अप पिहनजेन शोभमनाला लघुपुत्रेण तं तदामहानिषिध्य पितुः प्रतिको प्रतिपालवितमपात्तनतः खयं वान्गुरूलनुससार। मखसमस्त विद्यामानेन धनपालेन श्रीभोजप्रसादसंप्राप्तसमखपण्डित KRS 4. D.1032–1061. 8. Epigraphia Indion, Vol. III., PP. 64-67, and Yol. V. PP. 74.94

  • 4 Boyal Asistio Society's Journal, Vol 1

38ोपकम्बमानविनपालवामाशिष सर्वि